________________ 62 मेषधीयचरितं महाकाव्यम् करूंगी" ऐसी जो तुमने तर्कना की, वह एक ठीक तर्कना की। परन्तु नलके अलाभमें अपने शरीरको नष्ट करने के लिए अनल (अग्नि) को प्राप्त करूंगी। राजा नलके विषयमें तुमको झूठा बनानेके लिए अनल ( नल से भिन्न पुरुष ) का आश्रय नहीं लंगी // 77 // टिप्पणी-अनलंन नलः, तम् (न०) / संश्रयिष्ये = सम् + श्रि+लट् +इट् / अतकि-तकं + लुङ् ( कर्ममें )+त / अमुना="विना" पदके योगमें तृतीया / स्वात्मनि स्वस्य आत्मा, तस्मिन् (ष० त०), कर्मके अधिकरणत्वकी विवक्षामें सप्तमी। प्रहर्तुम्=+हुन् +तुमुन् / अनलं="कृशानुः पावकोऽनलः" इत्यमरः / नृपतीनृणां पतिः, तस्मिन् (ष० त०), मृषागिरं = मृषा गीर्यस्य स मृषागी:, तम् ( बहु० ) / कर्तुम् = कृ+तुमुन् // 7 // मविप्रलयं पुनराह यस्त्वां तर्कः स कि तत्फलवाचि मूकः ? / अशक्यशव्यभिचारहेतुर्वाणी न वेदा यदि सन्तु के तु ? // 78 // अन्वयः-(किञ्च) यः तर्कः मद्विप्रलभ्यं त्वाम् आह स तत्फलवाचि मूकः किम् ? अशक्यशङ्कव्यभिचारहेतुः वाणी वेदा न यदि ( तर्हि ), के तु . ( वेदाः ) ? // 78 // ज्याल्या-यः, तर्क:=ऊहः, मद्विप्रलभ्यं मया प्रतारणीयं, त्वाम्, आह= बोधयति, सः=तर्कः, तत्फलवाचितद्विप्रलम्भप्रयोजनकथने, मूकः किम् = अवाक् किम्, असमर्थः किमिति भावः / अशक्यशङ्कव्यभिचारहेतुः शङ्काऽ--- शक्यविप्रलिप्सालक्षणा, वाणी: वाक्, वेदा न यदि-प्रमाणं न चेत् / तहि के तु वेदाः सन्तु=न केऽपीति भावः / वेदवाचोऽसत्यत्वं यदि मद्वाण्यपि तथा स्यादन्यथा नेति भावः // 8 // ___ अनुवाद-(हे हंस !) जो तर्क मुझसे तुम्हारे ठगे जानेकी बात कहता है, वह तर्क ठगनेसे होनेवाले प्रयोजन कहने में असमर्थ है क्या ? व्यभिचारके कारणकी शङ्का नहीं की जा सकनेवाली वाणी यदि वेदरूप प्रामाणिक नहीं है तो वेद क्या है ? / / 78 // टिप्पणी-तर्कः= ' अध्याहारस्तर्क ऊहः" इत्यमरः / मद्विप्रलभ्यं =मया विप्रलभ्यं, तत् ( तृ० त०) / विप्रलब्धं योग्यं विप्रलभ्यम् / वि+प्र-उपसर्गपूर्वक "लभ" धातुसे "पोरदुपधात्" इस सूत्रसे यत् प्रत्यय / तत्फलवाचि-तस्य फलं (प० त०), तस्य वाक्, तस्याम् ( ष० त० ) / अशक्यशङ्कव्यभिचारहेतुः -न शक्या ( नञ् ) / अशक्या शङ्का यस्य सः (बहु०) / व्यभिचारस्य हेतुः