________________ तृतीया सर्गः करके तुम्हारा यह मेरा नलसे भिन्न पुरुषके पाणिग्रहणकी शङ्का करना बहुत ही साहसका कार्य है, आश्चर्य है / / 76 // टिप्पणी-सरोजिनीमानसरागवृत्तेः मनसि भवो मानसः, मनस् + अण् / मानसश्चाऽसी रागः (क० धा० ) / तस्य वृत्तिः (10 त०)। सरोजिन्या मानसरागवृत्तिः, तस्याः (10 त०)। अनकंसम्पर्कम् - न अर्कः अनर्कः ( न०), अनर्केण सम्पर्कः, तम् (तृ० त०)। अतर्कयित्वा-न तर्कयित्वा (न०)। मदन्यपाणिग्रहशङ्किता-पाणेः ग्रहः (10 त०), अन्यस्य पाणिग्रहः, पाणिग्रह शकि+णिनिः (उपपद०)। अन्यपाणिग्रहडिनो भावः, अन्यपाणिग्रहशङ्किन+तल +टाप् / मम अन्यपाणिग्रहशङ्किता (ष० त०)। महीयःअतिशयेन महत, महत् + ईयसुन् / साहसिक्यम् सहसा वर्तत इति साहसिकः, सहस् शब्दसे "ओजःसहोऽम्भसा वर्तते" इस सूत्रसे ठक् (इक्) प्रत्यय / साहसिकस्य भावः कर्म वा, साहसिक+ष्यन् / जैसे कमलिनीकी अनुरागवृत्ति सूर्यसे भिन्न नहीं हो सकती, वैसे ही मेरा भी नलके सिवाय किसी दूसरेसे पाणिग्रहण नहीं होगा, यह भाव है / / 76 // साधु त्वया कि तवेकमेव स्वेनाऽनलं यत्किल संश्रयिष्ये / विनाऽमुना स्वात्मनि तु प्रहर्तुं मृषागिरं त्वां नृपतो न कर्तुम् // 77 // अन्वयः-स्वेन अनलं संश्रयिष्ये (इति) यत् त्वया अकि तत् एकम् एव साधु अतकि / तु अमुना विना स्वात्मनि प्रहर्तुम् (अनलं संश्रयिष्ये), नृपतो त्वां मृषागिरं कर्तुम् अनलं न संश्रयिष्ये // 77 // व्याख्या-(हे हंस ! ) स्वेन - आत्मना, स्वेच्छयेति भावः। अनलंनलादन्यं, "निजेच्छया वे"त्याकारकत्वद्वचनाऽनुसारादिति भावः / संश्रयिष्ये आश्रयिष्ये, प्राप्स्यामीति भावः / इति, यत्, त्वयाभवता, अतकि = ऊहितं, तत, एकम् एव, साधुसमीचीनम, अकि कितं, तु=परन्तु, अमुना विना=नलेन विना, नलाऽलाभे इति भावः / स्वात्मनि-निजशरीरे, प्रहहिंसितुम्, अनलम् = अग्नि, संश्रयिष्ये आश्रयिष्ये, नृपतौ राशि, नले विषये, त्वां= भवन्तम् / ( उद्देश्यवाचकपदम् ), मृषागिरम् = असत्यवाचं, कर्तृ= विधातुम, अनलं =नलेतरं, न संश्रयिष्येन आश्रयिष्ये, नलाऽभावे प्राणांस्त्यध्यामीति भावः / / 77 // अनुवाद-( हे हंस ) "स्वेच्छासे अनल (नलसे भिन्न पुरुष) का आश्रय