________________ मषधीयचरित महाकाव्यम् वेदरूपं ( सत्यम् ) मन्यसे यदि तहिं रात्रैरपि चन्द्रेतरवल्लभकल्पनं, तस्य पूर्वोक्तस्य वेदस्य पुरोवर्तिनमोङ्कारं भावय, वेदस्य ओडारपूर्वकत्वादिति भावः / यथा निशायाश्चन्द्रेतरो वल्लभो न तथैव ममाऽपि नलेतरवरणं न भविष्यति हृदयम् // 75 // ___ अनुवाद-(हे हंस ! ) नलको छोड़कर किसी दूसरेको मेरा दान होगा, ऐसी कल्पना तुम्हारे हृदयमें वेद ( सत्य ) ही है, तो रात्रिका भी चन्द्रसे भिन्न कान्त है, ऐसी शङ्काको उस वेदका आदिवर्ती प्रणव (ओङ्कार ) बना डालो // 75 // टिप्पणी-मदन्यदानं=अन्यस्मै दानम् अन्यदानम् (च० त०), मम अन्यदानं, तत् (10 त०), "प्रतिके" योगमें द्वितीया / त्वदीये तव इदं त्वदीयं तस्मिन्, युष्मद् ( त्वत् )+छ ( ईयः ) / तावत् = "यावत्तावच्च साकल्येऽवधी मानेऽवधारणे" इत्यमरः / निशः="निशा" शब्दका "पद्दन्नोमासहन्निशसन्" इत्यादि सूत्रसे निश् आदेश+ ङस् / सोमेतरकान्तशङ्कां= सोमात् इतरः (प० त०), स चाऽसो कान्तः ( क० धा० ), तस्य शङ्का, ताम् (प० त० ) / ओङ्कारम् ="ओङ्कारप्रणवौ समो" इत्यमरः / अग्रेसरम् अग्रे सरतीति अग्रेसरः, तम्, अग्रे उपपदपूर्वक 'सृ' धातुसे "पुरोऽग्रतोऽग्रेषु सर्तेः" इस सूत्रसे "अग्रे" इस एदन्तत्वका निपातन होकर ट प्रत्यय ( उपपद०)। जैसे रात्रिका चन्द्रसे भिन्न कान्त नहीं है, वैसे ही मेरे भी नलसे अन्य कान्त नहीं है, यह भाव है। इस पद्यमें रूपक अलङ्कार है // 75 // सरोजिनीमानसरागवृत्तेरनसम्पर्कमतर्कयित्वा . / - मवन्यपाणिप्रहडितेयमहो ! महीयस्तव साहसिक्यम् // 76 // अन्वयः-सरोजिनीमानसरागवृत्तेः अनसम्पर्कम् अतर्कयित्वा तव इयं मदन्यपाणिग्रहशङ्किता महीयः साहसिक्यम् अहो ! / / 76 // व्याख्या-सरोजिनीमानसरागवृत्तेः कमलिनीमनोऽनुरागस्थितेः, कमलिन्यभ्यन्तराऽरुणताप्रवृत्तेच, अनसम्पर्क = सूर्येतरकान्तसम्बन्धम्, अतर्कयित्वा=अनूहित्वा, तव=भवतः, इयम् एषा, मदन्यपाणिग्रहशङ्किता=मम नलेतरपाणिपीडनसांशयिकता, महीयः = महत्तरं, साहसिक्यं =साहसिकत्वम्, अहो आश्चर्यम् // 76 // ___ अनुबाद-(हे हंस.! ) कमलिनीके मनकी अनुरागस्थितिका अथवा कमलिनीके भीतरकी बरणता-स्थिति का सूर्यसे शिवप्रिय सम्बन्धकी तमान