SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः लट् +थास् // 73 // श्रवःप्रविष्टा इव तगिरस्ता विध्य वैमत्यधुतेन मूर्ना। ऊचे हिया विश्लथिताऽनुरोधा पुनर्धरित्रीपुरुहूतपुत्री // 74 // अन्वयः-धरित्रीपुरुहूतपुत्री श्रवःप्रविष्टा इव तदगिरः वैमत्यधुतेन मूर्ना विधूय ह्रिया विश्लथिताऽनुरोधा ( सती ) पुनः ऊचे // 74 // व्याख्या-धरित्रीपुरुहूतपुत्री भूमहेन्द्रकुमारी, भैमीति भावः / श्रवःप्रविष्टा इव = कृतकर्णप्रवेशा इव, न तु सम्यक् प्रविष्टा इति भावः / तगिरः हंसवाचः, वैमत्यधुतेन =असम्मतिकम्पितेन, मूर्ना = शिरसा, विधूय = निरस्य, प्रतिषिध्येत्यर्थः / ह्रिया= लज्जया का, विश्लथिताऽनुरोधा=शिथिलिताऽनु. सरणा, त्यक्तलज्जा सतीति भावः / पुनः= भूयः, ऊचेउवाच / / 74 / / ___ अनुवाद-राजकुमारी दमयन्ती कानोंमें प्रवेश हुएके समान हंसके वचनोंको असम्मति ( नामंजूरी ) से कम्पित शिरसे निवारण कर लज्जाको छोड़कर फिर कहने लगीं // 74 / / ___टिप्पणी-धरित्रीपुरुहूतपुत्री धरित्र्याः पुरुहूतः (10 त० ), तस्य पुत्री (प० त०), श्रवःप्रविष्टाः श्रवसी प्रविष्टाः, ताः ( द्वि० त० ) / तगिरः= तस्य गिरः, ताः (10 त० ), वैमत्यधुतेन%विरुद्धा मतिविमतिः ( गति०)। विमतेर्भावो वैमत्यम्, विमति + ष्यन् / वैमत्येन धुतः, तेन ( तृ० त०)। विधूय=वि+धू + क्त्वा ( ल्यप् ) / ह्रिया कर्तृपद / विश्लथिताऽनुरोधाविश्लथितः अनुरोधः यस्याः सा ( बहु० ) / इस पबमें उत्प्रेक्षा अलङ्कार है // 74 // मदन्यदानं प्रति कल्पना या वेदस्त्वदीये हदि तावदेवा। निशोऽपि सोमेतरकान्तशङ्कामोङ्कारमग्रेसरमस्य कुर्याः // 75 // - अन्वयः- ( हे हंस ! ) मदन्यदानं प्रति एषा कल्पना त्वदीये हृदि वेदः बावत् / निशः अपि सोमेतरकान्तशङ्काम् अस्य ओङ्कारम् अग्रेसरं कुर्याः // 75 / / / व्याख्या-( हे हंस ! ) मदन्यदानं प्रति-मदपरसमर्पणं प्रति, या, एषाइयं, कल्पना तर्कः, "पितुनियोगेन" इत्यादि रूप इति भावः / वेदः श्रुतिः तावत् एव / ( तर्हि ) निशः अपि = रात्रे. अपि, सोमेतरकान्तशङ्कां= चन्द्रभिन्नवल्लभकल्पनाम्, अस्य-पूर्वोक्तस्य वेदस्य, ओङ्कार-प्रणवम्, अग्रेसरम् गावं, कुर्याः कुरु, पितुनियोगेन निषेन्छया वा मकर्तृक नलेतरवरणं त्वं
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy