________________ 58 . नैषधीयचरितं महाकाव्यम् .. स्वेच्छया, अन्यम् =अपरं, नलाद्भिनमित्यर्थः / युवानंतरुणं, वृणीषे यदि= वृणोषि चेत्, तदा तर्हि, निषधेश्वरस्य नलस्य, मयि हंसे विषये, त्वदर्थभवत्याः कृते इति भावः, अथित्वकृतिप्रतीति: याचकत्वप्रयत्नविश्वासः, याचना. विश्वास इति भावः / कीदृक्-कीदृशी, स्यात् भवेत् / तस्मादसन्दिग्धं वाच्यमिति-भावः / / 72 // ___ अनुवार-(हे राजकुमारि !) पिताकी आज्ञासे वा अपनी इच्छासे आप दूसरे (नलसे भिन्न) जवानको वरण करेंगी तो महाराज नलका मेरे विषयमें आपके लिए याचनाका विश्वास ( भरोसा ) कैसा होगा ? // 72 // टिप्पणी-निजेच्छया-निजस्य इच्छा, तया (प० त० ) / युवानं "वयःस्थस्तरुणो युवा" इत्यमरः / वृणीषे वृन् + लट् + थास् / निषधेश्वरस्य निषधानाम् ईश्वरः, तस्य (प० त० ) / मयि=विषयमें सप्तमी / त्वदर्थ = तुभ्यम् इदम् (च० त० ) / अथित्वकृतिप्रतीति:-अथिनो भावः, अर्थिन् +त्व / अथित्वस्य कृतिः (10 त०) / तस्यां प्रतीतिः ( स० त०)। स्यात् = अस्+ विधिलिङ् + तिप् / / 72 // स्वयाऽपि कि शकृितविक्रियेऽस्मिन्नधिक्रिये वा विषये विधातुम् / इतः पृथक् प्रार्थयसे तु यवत् कुर्वे तदुर्वीपतिपुत्रि ! सर्वम् // 73 // अन्वयः- हे उर्वीपतिपुत्रि! वा त्वया अपि किं विधातुं शतिविक्रिये अस्मिन् विषये अहम् अधिक्रिये ? इतः पृथक् यत् प्रार्थयसे तत् सर्व कुर्वे // 73 // ग्याल्या-हे उर्वीपतिपुत्रि ! हे राजकुमारि ! वा= अथवा, त्वया अपि भवत्या अपि, किं, विधातुं = कर्तु, शकृितविक्रिये = संशयितविकारे, अस्मिन् =इह, विषये = वैवाहिकविषये, अहं हंसः, अधिक्रिये=विनियुज्ये, अहमस्मिन् सन्दिग्धे वैवाहिकविषये न नियोज्य इति भावः / इतः= अस्मात्, विवाहसम्पादनकार्यात्, पृथक् = अन्यत्, यत्-कार्य, प्रार्थयसे = उपयाचसे तत्, सर्व सकलं, कार्यमिति शेषः, कुर्वे करोमि / / 73 // __अनुवाद-हे राजकुमारि ! आप भी विकारके संशयवाले इस वैवाहिक कार्यमें क्या करने के लिए मुझे नियुक्त करती हैं ? इससे भिन्न जिस जिस कार्यको करनेके लिए आप प्रार्थना करेंगी, उन सबको मैं करूंगा // 73 // टिप्पणी-उर्वीपतिपुत्रि-उाः पतिः (प० त०), तस्य पुत्री, तत्सम्बुद्धी (10 त०), शक्तिविक्रियेशहिता विक्रिया यस्मिन् सः, तस्मिन् (बहु०) /