________________ तृतीयः सर्गः त०)। लक्ष्ये="लक्षं लक्ष्यं शरव्यं च" इत्यमरः / दरापराद्धेषुः=अपराद्धः इषुः यस्य सः ( बहु० ), दरम् अपराद्धेषुः (सुप्सुपा०)। इस पद्यमें अर्थान्तर• न्यास अलङ्कार है // 70 // महीमहेन्द्रः खल नैषधेन्दुस्तद्बोधनीयः कथमित्यमेव / प्रयोजनं सांशयिकं प्रतीहक्पृयग्जनेनेव स मविधेन // 1 // अन्वयः-तत् महीमहेन्द्रः स नैषधेन्दुः इह ईदृक् सांशयिक प्रयोजनं प्रति मद्विधेन पृथग्जनेन इव इत्थम् एव कथं बोधनीयः खलु / / 71 // ___ व्याख्या-तत्तस्मात्कारणात, महीमहेन्द्र:=भदेवेन्द्रः, सः प्रसिद्धः, नैषधेन्दुः-नलचन्द्रः, इह =अस्मिन्विषये, ईदृक् = एतादृशं, सांशयिक = संशयप्राप्त, प्रयोजनं प्रतिकार्य प्रति, मद्विधेन-मत्सदशेन, प्रामाणिकजनेनेति भावः / पृथग्जनेन इव = मूर्खजनेन इव, इत्थम् एव =एतादृशम् एव, युक्ताऽ. युक्तविचारमकृत्ववेति भावः / कथं =केन प्रकारेण, बोधनीयः=ज्ञापनीयः, खलु = निश्चयेन / / 71 // ___ अनुवाद-(हे राजकुमारी !) उस कारणसे पृथिवीके इन्द्र, प्रसिद्ध चन्द्रके सदृश नल इस विषयमें ऐसे सन्दिग्ध कार्यके प्रति मेरे ऐसे प्रामाणिक जनसे मूर्ख मनुष्य के समान बिना विचारके कैसे निवेदन किया जाये // 71 // टिप्पणी-महीमहेन्द्र:= महांश्चाऽसौ इन्द्रः ( क० धा० ), मह्यां महेन्द्रः ( स० त०)। नैषधेन्दुः नैषध इन्दुरिव, "उपमितं व्याघ्रादिभिः सामान्या अयोगे" इससे समास / सांशयिक-संशयम् आपन्नम्, "संशय" शब्दसे "संशयमापन्नः" इस सूत्रसे ठक् ( इक् ) प्रत्यय और "किति च" इससे आदिवृद्धि / "सांशयिकः संशयाऽऽपन्नमानसः" इत्यमरः / मद्विधेन मम इव विधा (प्रकारः) यस्य, सेन ( व्यधिकरणबहु०). पृथग्जनेन= "पृथग्जनः स्मृतो नीचे मूर्खे च" इति विश्वः / बोधनीयः=बोधयितुं योग्यः, बुध + णिच् + अनीयर् / इस पद्यमें उपमा अलङ्कार है // 71 // पितुनियोगेन निजेच्छया वा युवानमन्यं यदि वा वृणीषे। स्वदर्थमित्वकृतिप्रतीतिः कीदृङ्मयि स्यानिषधेश्वरस्य ? // 72 // अन्वयः-पितुः नियोगेन वा निजेच्छया अन्यं युवानं वृणीषे यदि, तदा निषधेश्वरस्य मयि त्वदर्थम् अथित्वकृतिप्रतीतिः कीदृक् स्यात् ? // 72 // ज्यास्या-बविचार्य बोधने दोष प्रतिपादयति-पितरिति / (हे राजकुमारि !) पितुः-जनकस्म, भीमभूपतेः, नियोगेन-बाया, वाकया, निजेच्या