________________ तृतीया सर्ग: लज्जया इव, अद्धापथात् - सत्यमार्गाद, न चलति न गच्छति, "संसर्गजा ' दोषगुणा भवन्ति" इति न्यायादिति भावः // 65 // ___ अनुवाद-पड़ोसिन श्रुतियोंके बीचमें रहनेवाली यह हमलोगोंकी वाणी संगतिरूप गुणसे बद्ध होती हुई उन श्रुतियोंसे मानों लज्जा कर सत्यमार्गसे विचलित नहीं होती है // 65 // टिप्पणी-प्रतिवेशिनीनां-प्रतिविशन्तीति प्रतिवेशिन्यः, तासाम्, प्रति+ विश+णिनि+डीप् + आम् ( उपपद०)। वासवती=वास+मतुप+ डीप+सु / सरस्वती="गीर्वाग्वाणी सरस्वती" इत्यमरः / संसर्गगुणेन - संसर्ग एव गुणः (धर्मः तन्तुश्च ), तेन ( रूपक० ) / बद्धा=बन्ध+क्त+टाप+ सु। अद्धापथात् =अद्धा पन्थाः अद्धापथः, तस्मात् (ष० त०)। "तत्ते त्वद्धाऽजसा द्वयम्" इत्यमरः / “अद्धा" यह अव्यय है / "ऋक्पूरब्धः पथामानक्षे" इससे समासान्त अ प्रत्यय / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 65 // पर्यताऽऽपन्नसरस्वदङ्क लङ्कापुरीमप्यभिलाषि चित्तम् / कुत्राऽपि चेद्वस्तुनि ते प्रयाति तदप्यवेहि स्वशये शयालः // 66 // अन्वयः-कुत्र अपि वस्तुनि अभिलाषि ते चितं पर्यङ्कतापनसरस्वदतां लङ्कापुरीम् अपि प्रयाति चेत्, तत् अपि स्वशये शयालुः अवेहि // 66 // . ___ व्याख्या-कुत्र अपि-कस्मिन् अपि, द्वीपान्तरस्थेऽपीति भावः / वस्तुनि - पदार्थे, अभिलाषि=साऽभिलाषं, ते तव, चित्तं मनः ( क ), पर्यडू. ताऽऽपन्नसरस्वदङ्का मञ्चत्वप्राप्तसमुद्रचिह्नां, लङ्कापुरीम् अपि=सिंहलद्वीपनगरीम् अपि, प्रयाति चेत् गच्छति यदि, तत् =वस्तु अपि, स्वशये=निजहस्ते, शयालुः= स्थितम्, अवेहि =जानीहि // 66 // अनुवाद-किसी भी वस्तुमें अभिलाष करनेवाला आपका चित्त, पलंगके समान समुद्ररूप चिह्नवाली लङ्कापुरीमें भी जाता है तो उस ( वस्तु ) को भी बाप अपने हाथमें मौजूद समझिए / 66 // __ टिप्पणी-अभिलाषि अभि+लष+ णिनिः / पर्यङ्कताऽऽपन्नसरस्वदतां पर्यस्य भावः पर्यङ्कता, पर्यङ्क+तल् +टाप् / पर्यताम् आपन्नः, "द्वितीया श्रितातीतपतितगतात्यस्तप्राप्ताऽऽपन्नः" इस सूत्रसे द्वि० त०। पर्यकुतापन्नः सरस्वान् अङ्को यस्याः सा, ताम् ( बहु ) / लङ्कापुरी लङ्का चाऽसौ पुरी, ताम् ( क० धा० ) / स्वशये स्वस्य शयः, तस्मिन् (10 त०)। "पञ्च शाखः शयः पाणिः" इत्यमरः / शयाल:=शेत इति, शी+आलच् // 6 //