SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 52 नैषधीयचरितं महाकाव्यम् अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाऽष्टसिद्धयः / / अर्थात् अणिमा (बहुत सूक्ष्म होना), महिमा (बहुत बड़ा होना), गरिमा (अत्यन्त गुरुता), लधिमा (अत्यन्त लघुता), प्राप्ति (पदार्थको पानेकी शक्ति), प्राकाम्य ( सब अभिलाषोंको पानेकी शक्ति ), ईशित्व ( उत्कृष्ट सामर्थ्य ) और वशित्व (उत्कृष्ट स्वातन्त्र्य)। लोकेशलोकेशयलोकमध्ये लोकानाम् ईशः ( ष० त०), "हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः" इत्यमरः / लोकेशस्य लोकः (ष० त०), लोकेशलोके शेरते इति लोकेशलोकेशयाः, लोकेशलोक-उपपदपूर्वक "शीङ् स्वप्ने" धातुसे "अधिकरणे शेतेः" इस सूत्रसे अच् प्रत्यय और "शयवासवासिष्वकालात्" इस सूत्रसे अलुक् समास / लोकेशलोकेशयाश्च ते लोकाः (क० धा०), "लोकस्तु भुवने जने" इत्यमरः / लोकेशलोकेशयलोकानां मध्यं, तस्मिन् (ष० त०)। मृषाऽनभिज्ञरंसज्ञतोपज्ञसमज्ञं="मृषा" यह अव्यय है / मृषा अनभिज्ञा (ष० त०), मृषाऽनभिज्ञा रसज्ञा यस्य सः (बहु०), "रसज्ञा रसना जिह्वा" इत्यमरः / मृषाऽनभिज्ञ रसज्ञस्य भावः, मृषाऽनभिज्ञ+ रसज्ञ+तल+टाप् / उपज्ञायते इति उपज्ञा, उप-उपसर्गपूर्वक 'ज्ञा' धातुसे "आतश्वोपसर्गे" इससे अङ् प्रत्यय और टाप् प्रत्यय / “उपज्ञा ज्ञानमाचं स्यात्" इत्यमरः / मृषाऽनभिज्ञताया उपज्ञा मृषाऽनभिज्ञरसज्ञतोपशम् (ष० त०), "उपज्ञोपक्रमं तदाद्याचिख्यासायाम्" इससे नपुंसकलिङ्गता / समैर्ज्ञायते इति समज्ञा, सम+ज्ञा+अ+टाप, पूर्वसूत्रसे अङ्ग प्रत्यय / "यशः कीर्तिः समज्ञा च" इत्यमरः / मृषाऽनभिज्ञरसज्ञतोपज्ञं समज्ञा यस्य सः, तम् ( बहु० ) / अञ्च=अञ्च+लोट् + सिप् // 64 / / मध्ये श्रुतीनां प्रतिवेशिनीनां सरस्वती वासवती मुखे नः। हियेव ताभ्यश्चलतीयमद्धापयान्न संसर्गगुणेन बद्धा // 65 // अन्वयः-प्रतिवेशिनीनां श्रुतीनां मध्ये वासवती इयं नः मुखे सरस्वती संसर्गगुणेन बद्धा ( सती ) ताभ्यः हिया इव अद्धापथात् न चलति / / 65 // ग्याल्या-प्रतिवेशिनीनां निकटगृहवासिनीना, श्रुतीनां वेदानां, ब्रह्ममुखस्थानामिति शेषः / मध्ये = अन्तरे, वासवती=निवसन्ती, इयं निकटवर्तिनी, नः- अस्माकं, मुखे वदने, सरस्वती- वाणी, संसर्गगुणेन= सङ्गतिगुणेन, बद्धा=नदा ( सती), ताभ्यः श्रुतिभ्यः, ह्रिया इव=
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy