________________ तृतीया सर्ग: परपुष्टेन घुष्टं, तस्मिन् ( तृ० त० ) / तत्याज = त्यज+लिट + तिप् / वीणाक्वणिते=वीणायाः क्वणितं, तस्मिन् (प० त०)। घृणः = "घृणा जुगुप्साकृपयोः" इति विश्वः / वितेने वि+ तन्+लिट्+त। इस पचमें प्रतीप अलङ्कार है / 60 // मन्दाक्षमन्दाऽक्षरमुद्रमुक्त्वा तस्यां समाकुश्चितवाचि हंसः। . तच्छंसिते किचन संशयालगिरा मुखाऽम्भोजमयं युयोज // 61 // अन्वयः- अयं हंसो मन्दाक्षमन्दाऽक्षरमुद्रम् उक्त्वा तस्यां समाकुञ्चितवाचि ( सत्याम् ) तच्छंसिते किश्चन संशयालुः मुखाम्भोजं गिरा युयोज / / 61 // व्याख्या-मन्दाक्षमन्दाऽक्षरमुद्रं लज्जास्वल्पवर्णविन्यासम् ( यथा तथा) उक्त्वा-अभिधाय, तस्यांदमयन्त्यां, समाकुश्चितवाचि=नियमितवचनायां सत्याम्, तच्छंसिते=दमयन्तीभाषिते, किञ्चन=किञ्चित्, संशयालुः सन्दिहानः सन्, मुखाऽम्भोज = वदनकमलं, गिरावाण्या, युयोज-युक्तवान्, मुखेन वाणीमुवाचेति भावः // 61 // .. अनुवाद-लज्जासे वर्णविन्यासको मन्द करके भाषण कर दमयन्तीके चुप रह जानेपर उनके वचनमें कुछ सन्देह करते हुए उस हंसने मुखकमलको वाणीसे युक्त किया अर्थात् कहा // 61 // - टिप्पणी-मन्दाक्षमन्दाक्षरमुद्रं मन्दाक्षेण मन्दा ( तृ० त०), अक्षराणां मुहा (10 त० ), मन्दाक्षमन्दा अक्षरमुद्रा यस्मिन् ( कर्मणि ) तद्यथा तथा (बहु० ) / उक्त्वा=ब्रून् ( वच् )+क्त्वा / समाकुञ्चितवाचि-समाकुश्चिता वाक यया सा, तस्याम् (बहु. ) / तच्छंसिते तस्याः शंसितं, तस्मिन् ( 10 ता)। संशयालुः संशेते इति संशयालुः, सम्-उपसर्गपूर्वक “शी स्वप्ने" धातुसे "स्पृहि गृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्" इस सूत्रमें "शीहो वांच्यः" इस वार्तिकसे आलुच् प्रत्यय / मुखाऽम्भोज=मुखम् अम्भोजम् इव तर, “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इससे समास / युयोज-युज + बिद + तिप् ( गल् ) / इस पद्यमें उपमा अलङ्कार है // 61 // करेण वाग्छेद विधं विधर्त यमित्यमात्यादरिणी तमर्षम् / पातुं श्रुतिभ्यामपि नाऽधिकुर्वे वर्ण श्रुतेर्वर्ण इवाऽन्तिमः किम् ? // 62 // अन्वयः-(हे भैमि ! ) करेण विधुं विधतु वाञ्छा इव यम् अर्थम् इत्यम् भारिणी ( सती ) आत्य, तम् अर्थम् अन्तिमो वर्णः श्रुतेः वर्णम् इव श्रुतिभ्यां पार अपि न अधिकुर्वे किम् ? / / 62 // 110 40