SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ मषधीयचरितं महाकाव्यम् व्याख्या-(हे भैमि ! ) करेण=हस्तेन, विधु-चन्द्रमसं, विधतुं-ग्रहीतुं, वाञ्छा इव==इच्छा इव यम्, अर्थम् =अभिधेयम् "द्विजराजपाणिग्रहाऽभिलाषम्" इत्याद्युक्तप्रकारमित्यर्थः / आदरिणी-आदरयुक्ता सती, आत्थ == ब्रवीषि, तं = तादृशम्, अर्थम् = अभिधेयम्, अन्तिमः - चरमः, वर्णः= शूद्र इत्यर्थः / श्रुतेः= वेदस्य, वर्णम् इव =अक्षरम् इव, श्रुतिभ्यां कर्णाभ्यां, पातुम् अपि = पानं कर्तुम् अपि, श्रोतुम् अपीति भावः / न अधिकुर्वे किम् ? =न अधिकारी भवामि किम् ? अधिकारी अस्म्येवेत्यर्थः / सोऽर्थो वक्तव्य इति भावः / / 62 // अनुवाद-(हे राजकुमारी ! ) हाथसे चन्द्रमाको ग्रहण करनेकी इच्छाके समान जिस अर्थको इस प्रकार आदरयुक्त होकर आप कहती हैं, उस अर्थको अन्तिम वर्ण ( शूद्र ) जैसे वेदके वर्णको सुननेके लिए अधिकारी नहीं है, वैसे मैं भी कानोंसे सुननेका भी अधिकारी नहीं हूँ क्या ? / / 62 / / टिप्पणी-विधतुं वि+ +तुमुन् / आदरिणी = आदर+इनि+ डीप् / नारायण पण्डितने "आदरिणी" ऐसा पाठ भी माना है, उस पक्षमें निर्भया यह अर्थ है, अदर+ इनि+डीप् / आत्थ = ( आह) + लट् + सिप् / अन्तिमः= अन्ते भवः, 'अन्त' शब्दसे "अन्ताच्चेति वक्तव्यम्" इस वार्तिकसे इमच् प्रत्यय / “स्त्रीशूद्रो नाऽधीयेताम्" इस उक्तिके अनुसार स्त्री और शूद्रको वेदके अध्ययनमें अधिकार न होनेसे सुनने में भी अधिकार नहीं है, यह तात्पर्य है, इस पद्यमें उपमा अलङ्कार है / 62 / / अर्थाप्यते वा किमियद्भवत्या ? चित्तकपद्यामपि वर्तते यः। __यत्राऽन्धकारः खलु चेतसोऽपि जिह्मेतरब्रह्म तदप्यवाप्यम् // 63 // अन्वयः- ( हे भमि ! ) भवत्या किं वा इयत् अर्थाप्यते ? यः चित्तकपद्याम् अपि वर्तते / यत्र चेतसोऽपि अन्धकारः, तद् ब्रह्म अपि जिह्मेतरः अवाप्यं खल / / 63 / / ___ व्याख्या-ननु अत्यन्तदुर्लभत्वात्तमर्थ वक्तुं जिह्र मीत्याशङ्कयाह-अर्थाप्यत इति / (हे भैमि ! ) भवत्या त्वया, किंवा, इयत् =एतावत्, यथा तथा, अर्थाप्यते=द्विजराजपाणिग्रहवत् अतिदुर्लभत्वेन आख्यायते / यः अर्थः, चित्तकपद्याम् अपि =मनोमार्गे अपि, वर्तते - विद्यते, अतः स कथं दुर्लभ इति भावः / तथा हि, यत्रयस्मिन् ब्रह्मणि, चेतसोऽपि मनसोऽपि, अन्धकारः= अग्राह्यत्वात्प्रतिबन्धः, "अवाङ्मनसगोचरम्" "यतो वाची निवर्तन्ते अप्राप्य मनसा सह" इति श्रुतित इति भावः / तत्=तादृशं, दुर्लभमिति भावः / ब्रह्म
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy