________________ 48 नैषधीयचरितं महाकाव्यम् नलपाणिग्रहणेच्छां, कथयेत् =ब्रूयात् / तथा च दुष्प्राप्यजनाऽभिलाषश्चन्द्रपाणिग्रहणसदृशः उपहासस्थानभूतः ( सन् ) लज्जावत्या कुमार्या कथं वक्तुं शक्य इति भावः / / 59 // ___ अनुवाद -मेरा चित जिस ( मनोरथ ) को कभी भी नहीं छोड़ता है, वह मनोरथ कैसे कण्ठमार्ग ( वचनविषय ) को प्राप्त होगा ? विवेकवाली कौन-सी स्त्री चन्द्रमाके पाणिग्रहणके अभिलाषको कहेगी ? (अथवा) हे हंस ! विवेकवाली कौन-सी स्त्री राजा ( नल ) के पाणिग्रहणके अभिलाषको कहेगी ? // 59 // टिप्पणी-कण्ठपथं = कण्ठस्य पन्थाः कण्ठपथः, तम् ( प० त० ), "ऋक्पूरब्धःपथामानक्षे” इससे समासान्त अ प्रत्यय / द्विजराजपाणिग्रहाऽभिलाषं - द्विजानां राजा द्विजराजः (10 त० ), तस्य पाणिः (10 त० ), तेन ग्रहः (तृ० त०), तस्मिन् अभिलाषः, तम् (स० त०) / अथवा राजपाणिग्रहाऽभिलाषं =राज्ञः पाणिग्रहः (10 त० ), तस्मिन् अभिलाषः, तम् ( स० त० ) / कथयेत् = कथ + णिच् + विधिलिङ् + तिप् / इस पद्यमें श्लेष अलङ्कार है // 59 // वाचं तदीयां परिपीय मृट्ठी मृद्वीकया तुल्यरसां स हंसः / तत्याज तोषं परपुष्टघुष्टे, घृणां च वीणाक्वणिते वितेने // 6 // अन्वयः-स हंसः मृद्वीकया तुल्यरसां मृद्वीं तदीयां वाचं परिपीय परपुष्टघुष्टे, तोषं तत्याज, वीणाक्वणिते च घृणां वितेने / / 60 // . - ज्याल्या- सः पूर्वोक्तः, हंसः=मरालः, मृद्वीकया द्राक्षया, तुल्यरसां -समानस्वादां, मधुराऽर्थामिति भावः / मृद्वी=कोमलां, तदीयां=दमयन्तीसम्बन्धिनी, वाचं-वाणी, परिपीय =अत्यादरातू आकर्ण्य, परपुष्टघुष्टे= कोकिलकूजिते, तोषं =प्रीति, तत्याज=त्यक्तवान्, वीणाक्वणिते च वल्लकीनिनादे च, घृणां जुगुप्सां, वितेने= चकार / / 60 // अनुवाद-उस हंसने अंगूरके समान मधुर और कोमल दमयन्तीकी वाणीको अत्यन्त आदरसे सुनकर कोयलके कूजितमें प्रीति छोड़ दी और बीनके शब्दमें भी घृणा की // 60 // . टिभणी-मृद्वीकया = "मृद्वीका गोस्तनी द्राक्षा" इत्यमरः / तुल्यरसां= तुल्यो रसो यस्याः सा, ताम् (बहु० ) / मृद्वी= मृदु शब्दसे "वोतो गुणवचनात्" इससे ङीप् / तदीयां तस्य इयं तदीया, ताम् तद्+छ ( ईय )+ टाप्+अम् / परिपीय परि+पीङ् + क्त्वा ( ल्यप् ) / परपुष्टघुष्टे परेण पुष्टः (तृ० त०)। "वनप्रियः परभृतः कोकिल: पिक इत्यपि" इत्यमरः /