________________ तृतीया सर्गः व्याख्या-"तवेप्सितं किं विदधेऽभिधेहि" इति हंसवाक्यस्य उत्तरमाहमत्प्रीतिमिति ( हे हंस ! ) / कां=कीदृशी, मत्प्रीति-मत्सुखम्, आधित्ससि= आधातुम् ( कर्तुम् ) इच्छसि, या=प्रीतिः, मदक्ष्णोः= मन्नयनयोः, त्वदीक्षामदं-भवदीक्षणप्रीतिम, अतिशेताम-अतिक्रामतु / दृष्टान्तालङ्कारेणोक्तमर्थ समर्थयते-निजाऽमृतरिति / इन्दुः=चन्द्रः, प्रजानां - जनानां, निजाऽमृतः= स्वीयपीयूषः, पीयूषतुल्यैः, स्वकिरणरिति भावः / लोचनसेचनात् नयनसेकात्, पृथक् अन्यत्, किं वा सृजति किं करोति ? न किञ्चित्करोतीति भावः // 55 // ____ अनुवाद--(हे हंस ! ) तुम कौन-सी मेरी प्रीति करनेकी इच्छा करते हो? जो ( प्रीति ) मेरी आँखोंकी तुम्हारे दर्शनसे होनेवाली प्रीतिको भी मात करेगी। जैसे-चन्द्रमा अपनी अमृततुल्य किरणोंसे नेत्रोंको सेचन करनेसे अतिरिक्त और क्या करता है ? // 58 // . टिप्पणी-मत्प्रीति= मम प्रीतिः, ताम् ( 10 त०)। आधित्ससि= आङ् + धा+सन् + लट्+सिप् / मदक्ष्णो:-मम अक्षिणी, तयोः (ष० त०)। त्वदीक्षामुदं तव ईक्षा त्वदीक्षा (प० त०), तस्या मुद, ताम् (10 त०)। अतिशेताम् = अति+शीङ् + लोट् +त / निजाऽमृतः- निजस्य अमृतानि, तैः (ष० त०) / लोचनसेचनात लोचनयोः सेचनं, तस्मात् (स० त०), "पृथक्"। के योग में "पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्" इससे पञ्चमी। सृजति= सृज+लट् + तिप् / इस पद्यमें दृष्टान्त अलङ्कार है / / 58 // मनस्तु यं नोज्नति जातु, यातु मनोरथः कण्ठपर्यकर्ष सः ? / का नाम बाला द्विजराजपाणिग्रहाऽभिलाषं कथयेदभिक्षा ? // 56 // अन्वयः- मनः यं जातु न उज्झति, स मनोरथः कण्ठपणं कथं यातु ? अभिज्ञा का नाम बाला द्विजराजपाणिग्रहाभिलाषं कषयेत् ? अथवा - हे द्विज ! अभिज्ञा का नाम बाला राजपाणिग्रहाभिलाष कथयेत् ? // 59 // व्याल्या-मनः मम चित्तं, यं= मनोरथं, जातुकदाऽपि, न उज्मति न जहाति, सः तादृशः, मनोरथः=अभिलाषः, कण्ठपथंगलमार्ग, वाग्विषयम्, उपकण्ठदेशं च, कथंकेन प्रकारेण, यातुप्राप्नोतु / मनसा प्रतिबदस्य मनोरथस्य कथं कण्ठपणे सचरणमिति भावः / यतः-अभिज्ञा-विवेकिनी, का नाम बाला-का नाम स्त्री, द्विजराजपाणिग्रहाऽभिलाषं-द्विजराजस्य चन्द्रमसः, . पाणिना करेण, ग्रहे-ग्रहणे, अभिलाषं=मनोरथम्, कथयेदबूयात् / वरवा हे द्विज !=हे पक्षिन् ! का नाम बाला, राजपाणिग्रहामिला