________________ तृतीयः सर्गः शेषः / नलकेलियोग्यां = नैषधक्रीडाऽहीं, वधूसृष्टि= स्त्रीनिर्माणम्, अपृच्छम् एव= पृष्टवान् एव / ततः, मया हंसेन विधिवाहनेन, अस्य=विधेः, चक्रचक्रे रथाऽङ्गसमूहे, सङ्क्रीडति == कूजति सति, तन्नामवर्णा:= भवदाख्याऽ क्षराः इव, कर्णपीताः=श्रोत्रेन्द्रिय गृहीता // 50 // __ अनुवाद -- ब्रह्माजीसे उनके रथको ढोते हुए मैंने नलकी क्रीडाके योग्य कौन सी स्त्री आपने रची है- ऐसा पूछ ही लिया। तब मैंने ब्रह्माजीके रथके पहियोंकी आवाज करनेपर आपके नामके अक्षरोंको सुना हुआ-सा प्रतीत होता है / / 50 // टिप्पणी-विधिम् = प्रच्छ धातुके द्विकर्मक होनेसे यह गोणकर्म है / तद्यानयुग्यः= युगं वहतीति युग्मः, युग शब्दसे "तद्वहति रथयुगप्रासङ्गम्" इस सूत्रसे यत् प्रत्यय / तस्य यानम् ( प० त०), तस्य युग्यः (10 त० ) / नलकेलियोग्यां नलस्य केलिः ( 10 त० ), तस्य योग्या, ताम् (10 त०)। वधूसृष्टि-वध्वाः सृष्टि', ताम् ( 10 त० ) / यह मुख्यकर्म है। अपृच्छम् = प्रच्छ + लङ् + मिप्, चक्रचक्रे चक्राणां चक्रं ( समूहः ), तस्मिन् ( ष० त० ), सङ्क्रीडति =सम्+क्रीड+लट् ( शतृ ) + ङि, यहाँपर 'समोऽकूजने" इस वात्तिकसे कूजन होनेसे आत्मनेपद नहीं हआ। त्वन्नामवर्णाः= तव नाम (ष० त० ), तस्य वर्णाः (प० त० ) / कर्णपीता:= कर्णाभ्यां पीताः ( तृ० त० ) / पहियों की आवाजसे ब्रह्माजीके वाक्यको अच्छी तरहसे नहीं सुना, यह तात्पर्य है // 50 // अनेन पत्या त्वयि योजितायां विज्ञत्वकीर्त्या गतजन्मनो वा। जनाऽपवादाऽर्णवमुत्तरीतुं विधा विधातुः कतमा तरी: स्यात् // 51 // अन्वयः-वा अन्येन पत्या त्वयि योजितायां विज्ञत्वकीयां गतजन्मनः विधातुः जनाऽपवादाऽर्णवम् उत्तरीतुं कतमा विधा तरीः स्यात् / / 51 // व्याख्या-वा:अथवा, अन्येन =अपरेण, नलेतरेणेति भावः / पत्या= भर्ना, त्वयि==भवत्या, योजितायां घटितायां सत्यां, विज्ञत्वकी= अभिज्ञत्वख्यात्या एव, गतजन्मनः=यापिताऽऽयुषः, विधातुः= बह्मणः, जना. ऽपवांदाऽर्णवं लोकनिर्वादसमुद्रम्, उत्तरीतुं=निस्तरीतं, कतमा विधा=कः प्रकारः, तरी: नौका, स्यात् = भवेत्, न काऽपीत्यर्थः / अतो लोकापवादभीतेरपि ब्रह्मणा त्वं नलेनैव योजनीयेति भावः // 51 / / - अनुवाद-अथवा दूसरे (नलसे भिन्न) पतिके साथ आपका योग करनेपर