SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 40 नैषधीयचरितं महाकाव्यम् ____ व्याल्या-नलादितरेण भैम्याः सम्बन्धस्यानोनित्यं वैधर्म्यमूलकदृष्टान्ताऽलङ्कारेण प्रतिपादयति-वेलाऽतिगेति / (हे भैमि !) वेलाऽतिगस्त्रैणगुणाऽब्धिवेणी=निःसीमस्त्रीगुणसमृद्रप्रवाहरूया त्वं, नलेत रेण-नलात् = नैषधात्, इतरेण = अन्येन जनेन, योगयोग्या = सम्बन्धाऽर्हा, न असिनो वर्तसे / यतः, मृद्वी कोमला, मल्लीमाला == भूपदीपुष्पस्रक, भृशकर्कशेन = अतिशयकठोरेण, दर्भगुणेन = कुशतन्तुना, न सन्दर्यते - न ग्रथ्यते // 49 // अनुवाद ---- ( हे दमयन्ती ! ) निःसीम (असंख्य) स्त्रियोंके गुण रूप समुद्रकी प्रवाह सरीखी आप, नलसे भिन्न पुरुषसे सम्बन्धके योग्य नहीं हैं। जैसे--- . कोमल बेलीकी माला अत्यन्त कठोर कुशकी रस्सीसे नहीं गूंथी जाती है // 49 // टिप्पणी--वेलाऽतिगस्त्रंणगुणाऽन्धिवेणी=वेलाम् अतिक्रम्य गच्छन्तीति वेलाऽतिगाः, वेला+अति + गम् +ड+जस् / स्त्रीणाम् इमे स्त्रणाः, स्त्री शब्दसे "स्त्रीपुंसाभ्यां नस्नो भवनात्' इस सूत्रसे नञ् प्रत्यय / स्त्रणाश्च ते गुणाः (क० धा०), ते एव अब्धिः (रूपक०), तस्य वेणी (प० त०)। "वेलाऽब्धि, जलबन्धने काले सीम्नि च" इति 'वेणी तु के शबन्धे जलस्रुतो' इति च वैजयन्ती। नलेतरेण नलात् इतरः, तेन, नल शब्दसे 'इतर' पदके योगमें 'अन्यारादितरतैदिक्शब्दाऽञ्चत्तरपदाजाहियुक्ते' इस सूत्रसे पञ्चमी विभक्ति ( प० त०)। योगयोग्या=योगस्य योग्या ( 10 त० ), 'योगः सन्नहनोपायध्यानसङ्गति.. युक्तिषु' इत्यमरः / मृद्वी = मृदु शब्दसे 'वोतो गुणवचनात्' इस सूत्रसे ङीप् / मल्लीमाला=मल्लीनां माला ( प० त०)। 'तृणशून्यं तु मल्लिका, 'भूपदीशीतभीरुश्चे'त्यमरः / भृशकर्कशेन=भृशं ( यथा तथा ) कर्कशः, तेन ( सुप्सुपा) / दर्भगुणेन=दर्भस्य गुणः, तेन ( 10 त०), 'अस्त्री कुशं कुथो दर्भः पवित्रम्' इत्यमरः / सन्दर्यते='सम्' उपसर्गपूर्वक 'दृभ ग्रन्थे' इस धातुसे क.म में लट+त। इस पद्य में वैधये से दृष्टान्त अलङकार है, उसका लक्षण "दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम् / " (सा० द० 10-69) // 49 // विधि वधूसृष्टिमपृच्छमेव तद्यानयुग्यो नलकेलियोग्याम् / स्वन्नामवर्णा इव कर्णपीता मयाऽस्य सङ्क्रीडति चक्रचक्रे // 50 // अन्वयः-विधि तद्यानयुग्यः ( सन् ) नलकेलियोग्यां वधूसृष्टिम् अपृच्छम् एव / मया अस्य चक्रचक्रे सङ्क्रीडति (सति) तन्नामवर्णा इव कर्णपीताः // 50 // ग्याल्या-विधि-ब्रह्माणं, तद्यानयुग्यः= ब्रह्मरथवोढा सन्, अहमिति
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy