SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्ग: .... अजातम् ( नन्० ) / पाणेर्ग्रहणम् (10 त० ) / अजातं पाणिग्रहणं यस्याः सा (बहु.)। रूपस्वरूपाऽतिशयाऽऽश्रयः-रूपं च स्वरूपं च रूपस्वरूपे ( द्वन्द्व०) / तयोः अतिशयः (10 त०), तस्य आश्रयः (ष० त० ) // 47 // निशा शशा शिवया गिरीशं, श्रिया हरि योजयतः प्रतीतः। विधेपि स्वारसिकः प्रयासः परस्परं योग्यसमागमाय // 48 // - अन्वयः-निशा शशाङ्क, शिवया गिरीशं, श्रिया हरि योजयतः विधेः प्रयासोऽपि परस्परं योग्यसमागमाय एव स्वारसिकः प्रतीतः // 48 // व्याख्या-निशा=राश्या, शशाङकंचन्द्रमसं, शिवया=पार्वत्या, गिरीशं शिवं, श्रियालक्ष्म्या, हरि विष्णु, योजयतः संयोगं प्राप. यतः, विधेः = ब्रह्मणः, प्रयासः अपि यत्नः अपि, परस्परम् = अन्योन्यं, योग्यसमागमाय एव-अहंसङ्गटनाय एव, स्वारसिकःस्वानुरागप्रवृत्तः, प्रतीतः प्रसिद्धः, निशाशशाङ्कादिदृष्टान्तादपि विधिसङ्कल्पः सुज्ञेय इति भावः / ___ अनुवाद-रात्रिके साथ चन्द्रमाको, पार्वतीसे शिवजीको, लक्ष्मीसे नारायणको मिलानेवाले ब्रह्माजीका प्रयत्न भी परस्परमें योग्योंके समागके लिए ही अपने अनुरागसे प्रवृत्त है -ऐसा प्रतीत होता है / 48 // . टिप्पणी-निशा="पद्दश्नोमासहृन्निशसन्" इस सूत्रसे शस् आदि विभक्तियोंके परे रहते निशाके स्थानमें निश् आदेश / शशाङ्क =शशः अङ्कः यस्य सः, तम् ( बहु० ) / गिरीशं गिरेरीशः, तम् (ष० त०)। योजयतः= योजयतीति योजयन्, तस्य, युज् + णिच् + लट् ( शतृ)+ङस् / योग्यसमा. गमाय = योग्या च योग्यश्च योग्यो, "पुमान् स्त्रिया" इससे एकशेष / योग्ययोः समागमः, तस्मैः (ष० त०) / स्वारसिक:=स्वस्य रसः (50 त०), "शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः” इत्यमरः / स्वरसेन चरतीति, स्वरस शन्दसे "चरति" इस सूत्रसे ठक् प्रत्यय / प्रतीतः="प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः" इत्यमरः / इस पद्यमें सम अलङ्कार है, उसका लक्षण है। “समं स्यादानुरूप्येण श्लाघा या योग्यवस्तुनोः।" ( सा० द० 10-92) // 48 // वेलाऽतिगस्त्रंणगुणाऽग्धिवेणी न योगयोग्याऽसि नलेतरेण / सन्दर्यते दगुणेन मल्लीमाला न मृद्वी भृशकर्कशेन // 46 // अन्वयः-वेलाऽतिगस्त्रंणगुणाऽब्धिवेणी ( त्वम् ) नलेतरेण योगयोग्या न बसि / ( तथाहि ) मृद्वी मल्लीमाला भृशकर्कशेन दर्भगुणेन न सन्दर्यते // 49 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy