SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 36 ष धीयचरितं महाकाव्यम् टिप्पणी-तिर्यक् तिरः अञ्चतीति, तिरस् + अञ्च+क्विन् + सु, "तिरसस्तिर्यलोपे" इससे तिरस्के स्थान में तिरि आदेश / कुतः=कस्मात् इति, किम् (कु)+ङसि (तस्), "भीत्रार्थानां भयहेतुः" इससे पञ्चमी / जिहतिह्री + लट् + तिप् / त्रपते=त्रपूष् + लट् + त / अभिनवस्मराज्ञाविश्वासनिक्षेपवणिक्-स्मरस्य आज्ञा ( प० त०), अभिनवा चाऽसौ स्मराज्ञा ( क० धा० ), विश्वासस्य निक्षेपः ( प० त०), अभिनवस्मराज्ञाया विश्वासः ( प० त० ), तस्य निक्षेपः ( 10 त० ) / तस्य वणिक ( प० त० ) / क्रिये =कृ+लट + इट् ( कर्ममें ) / इस पद्यमें रूपक अलङ्कार है / / 43 // वार्ता च साऽसत्यपि नाऽन्यमेति योगादरन्धे हृदि यां निरुन्धे / विरिञ्चिनानाऽऽननवादधौतसमाधिशास्त्रश्रुतिपूर्णकर्णः // 44 / / अन्वयः-विरिञ्चिनानाऽऽननवादधौतसमाधिशास्त्रश्रुतिपूर्णकर्णः ( अहम् ) योगात् अरन्ध्रे हृदि यां निरुन्धे, सा वार्ता असती अपि अन्यं न एति / / 44 // व्याख्या-अथ हंसः स्वस्य विश्वासभाजनत्वं प्रतिपादयति-वार्तेति / विरिञ्चीत्यादिः ब्रह्माऽनेकवदनव्याख्यानशोधितयोगशास्त्रश्रवणपूरितश्रोत्रः, अहं योगात्-उपायात्, अरन्ध्र=छिद्ररहिते, हृदि हृदये, यां-वार्ता, निरुन्धे = नितराम् आवृणोमि, सातादशी, वार्ता = लोकवार्ता, किमत रहस्यवार्ता इति शेषः / असती अपि =अतथाभूता अपि, विनोदाऽथं कथिता अपि, किमुत मतीति भावः / अन्यम् = अपरं, बोद्धव्याद्भिन्नं पुरुषमपीति भावः, न एतिगच्छति, अतोऽहमन्तःपुरस्त्रीणां परमविश्वसनीय इति भावः // 44 / / अनुवाद --ब्रह्माजीके अनेक मुखोंके व्याख्यानसे शुद्ध किये गये योगशास्त्रके श्रवणसे पूर्ण कर्णों वाला मैं, छिद्ररहित हृदय में जिस वृत्तान्तको उपायसे रोक लेता है, वह वृत्तान्त भले ही झूठा क्यों न हो, दूसरेके पास नहीं पहुंचता // 44 // ___टिप्पणी-विरिञ्चिनानाननेति = विरिञ्चे: नानाऽऽननानि (10 त० ), तैः वादः (तृ० त० ), तेन धौतम् ( तृ० त० ), तच्च तत् समाधिशास्त्रम् (क० धा० ), तस्य श्रुतिः ( ष० त० ) / पूर्णी कणों यस्य सः ( बहु० ) / विरिञ्चिनानाऽऽननवादधीतसमाधिशास्त्रश्रुत्या . पूर्णकर्णः (तृ० त० ) / अरन्धेअविद्यमानं रन्धं यस्य तत्, तस्मिन् ( नब्बहु० ) / निरुन्धे =
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy