SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः अनुवाद-हे राजकुमारी ! अमृतधाराके समान, काव्यकी रचना करनेवाले काव्य ( शुक्र ) से प्रतिपादित रम्भा आदि अप्सराओंके सौभाग्यकी रहस्यकथाओंसे नलके अन्तःपुरकी स्त्रियोंके अन्तःकरणको शृङ्गाररसके समुद्रमें हमलोग स्नान करा देते हैं // 42 // टिप्पणी-पीयूषधाराऽनधराभिः=न अधरा अनधराः (नन्०)। पीयूषस्य धाराः ( 10 त० ), ताभ्यः अनधराः, ताभिः (10 त०)। काव्यं कवेर्भावः कर्म वा तत्, कवि शब्दसे "गुणवचनब्राह्मणादिभ्यः कर्म च" इस सूत्रसे ष्यन् प्रत्यय / सृजता-सृजतीति सृजन्, तेन, सृज+लट् ( शतृ )+टा / काव्येन= कवेरपत्यं पुमान् काव्यः, तेन, कवि शब्दसे "कुर्वादिभ्यो ण्यः' इससे ण्य प्रत्यय, "शुक्रो दैत्यगुरुः काव्यः" इत्यमरः / आदृताभिः आङ् + + क्त+भिस् / रम्भाऽऽदिसौभाग्यरहःकथाभिः रम्भा आदिर्यासां ता रम्भादयः ( बहु० ), तासां सौभाग्यम् ( पतिवाल्लभ्यम् ) ( ष० त० ), तस्य रह कथा, (ष० त० ). ताभिः। रसोदन्वतिरसस्य उदन्वान्, तस्मिन् (ष: त० ) / मज्जयामः=(टु) मस्जो+णिच् + लट् + मस् / इस पद्यमें उपमा अलङ्कार है // 42 // ... काभिर्न तत्राभिनवस्मराशाविश्वासनिक्षेपवणिक् क्रियेऽहम् / जिह्वेति यन्नव कुतोऽपि तिर्यक, कश्चित्तिरश्नस्त्रपते न तेन // 43 // अन्वयः-यत् तिर्यक कुतः अपि न जिहति एव / तिरश्चः अपि कश्चित न पते,तेन तत्र काभिः अहम् अभिनवस्मराज्ञाविश्वासनिक्षेपवणिक् न क्रिये // 43 // / व्याख्या-यत्-यस्मात्कारणात्, तिर्यक् पक्षी, कुतः अपि =कस्मात् अपि जनात्, न जिहति एव =न लज्जते एव / तिरश्चः अपि पक्षिणः अपि, चित-कोऽपि जनः, न त्रपतेन लज्जते / तेन कारणेन, तत्र=अन्त:पुरे, काभिः स्त्रीभिः, अहं तिर्यक्, हंसः / अभिनवस्मराज्ञाविश्वासनिक्षेपगविक् =अपूर्वरतिरहस्यवृत्तान्तविश्रम्भन्यासवाणिजकः, न क्रिये=न कृतः, बपि तु क्रिये एव / अहं नलस्य अन्तःपुरवर्तिनीनां सर्वासां रमणीनां विश्वासवापात्रमस्मीति भावः // 43 // अनुवाद-जिस कारणसे कि पक्षी किसीसे भी नहीं ही लजाता है, और पसीसे भी कोई भी नहीं लजाता है। इस कारणसे नलके अन्तःपुरमें कौन लियां मुझे अपूर्व रतिरहस्यके वृत्तान्तके विश्वासका धरोहर रखनेमें वणिक् नहीं बनाती हैं ? / / 43 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy