________________ तृतीयः सर्गः 37 रुध् + लट् + इट / असती=न सती ( नञ्०)। इस पद्यमें वार्तानिरोधमें विरिश्चि इत्यादि पदार्थों की हेतुतासे काव्यलिङ्ग अलङ्कार है / / 44 // नलाश्रयेण त्रिदिवोपभोगं तवाऽनयाप्यं लभते बतान्या। . कुमुद्रतीवेन्दुपरिग्रहेण ज्योत्स्नोत्सवं दुर्लभमम्युजिन्या // 45 // अन्वयः--तव अनवाप्यं त्रिदिवोपभोगम् अम्बुजिन्या दुर्लभं ज्योत्स्नोत्सवम् इन्दुपरिग्रहेण कुमुद्वती इव नलाश्रयेण अन्या लभते बत ! 45 // व्याख्या -- अथ पधद्वयेन दमयन्त्या नलाऽनुरागमुद्दीपयति-नलाश्रयेणेति / ( हे राजकुमारि ! ) तव = भवत्याः, अनवाप्यम् =अप्राप्यं, नलस्वी. काराऽभावादिति भावः / त्रिदिवोपभोग = स्वर्गोपभोगं, नलस्य इन्द्रसदृशश्वर्यत्वादिति भावः / अम्बुजिन्याः कमलिन्याः, दुर्लभं = दुष्प्राप्यं, ज्योत्स्नोत्सवं = चन्द्रिकाभोगम्, इन्दुपरिग्रहेण=चन्द्राऽङ्गीकारेण, कुमुद्वती इव=कुमुदिनि इव, नलाश्रयेण =नलस्वीकरणेन, अन्याभवत्या भिन्ना काचित् ललना, लभते-प्राप्नोति, बत-खेदस्य विषयोऽयमिति भावः // 45 // ____ अनुवाद-( हे राजकुमारी! ) आपसे अप्राप्य स्वर्गका उपभोग, कमलिनीसे दुष्प्राप्य चाँदनीका भोग चन्द्रमाके अङ्गीकार करनेसे कुमुदिनीके समान नलके आश्रयसे दूसरी स्त्री प्राप्त करती है। खेद है ! // 45 // टिप्पणी-तव = "अनवाप्यम्" इसके योगसे "कृत्यानां कर्तरि वा" इस सूत्रसे तृतीयाके अर्थमें षष्ठी। विदिवोपभोगं-त्रिदिवस्य उपभोगः, तम् (10 त० ) / दुर्लभं = दुर् + लभ् + खल+अम् / ज्योत्स्नोत्सवं-ज्योत्स्नाया उत्सवः, तम् ( ष० त० ) / इन्दुपरिग्रहेण=इन्दोः परिग्रहः, तेन (प० त०)। कुमुद्रती= कुमुदानि सन्ति यस्यां सा, कुमुद शब्दसे "कुमुदनडवेतसेभ्यो ड्मतुप्" इस सूत्रसे ड्मतुप् प्रत्यय / "मादुपधायाश्च मतोर्वोऽयवादिभ्यः" इससे मकारके स्थानमें वकार / "उगितश्च" इस सूत्रसे डीप् / नलाश्रयेण - नलस्य आश्रयः, तेन (प० त०)। इस पद्यमें उपमा अलङ्कार है / 45 // तन्नैषधाऽनूढतया दुरापं शर्म त्वयाऽस्मस्कृतचाटुजन्म। / रसालवल्या मधुपाऽनुविद्धं सौभाग्यमप्राप्तवसन्तयेव // 46 // अन्वयः-तत् अस्मत्कृतचाटुजन्म शर्म त्वया अप्राप्तवसन्तया रसालवल्ल्या मधुपाऽनुविद्धं सौभाग्यम् इब नैषधाऽनूढतया दुरापम् // 46 // व्यास्या-तत् प्रसिद्धम्, अस्मत्कृतचाटुजन्म-मत्प्रयुक्तप्रियवाक्योत्पन्न, सर्मसुखं, स्वयाभवत्या, अप्राप्तवसन्तपा-बसन्तानाधिष्ठितया, रसाल