________________ तृतीयः सर्गः आपगाः ( रूपक० ), तासाम् आली ( प० त०)। कूलं कषतीति कूलङ्कर्ष, कूल-उपपदपूर्वक 'कष' धातुसे “सर्वकूलाऽभ्रकरीषेषु कषः' इस सूत्रसे खच् प्रत्यय और "अरुढिषदजन्तस्य मुम्" इससे मुम् आगम (उपपद०) / कूलङ्कषस्य भावः कूलङ्कपत्वं, कूलङ्कष + त्व। दिगापगाल्याः कूलङ्कपत्वम् (10 त०)। नलका यश सब दिशाओं में फैला हुआ है, यह तात्पर्य है। इस पद्यमें उत्प्रेक्षा अलङ्कार है // 39 // यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तियदि नायुषः स्याद् / पारेपराधं गणितं यदि स्याद्, गणेयनिःशेषगुणोऽपि सः स्यात् // 40 // अन्वय:-त्रिलोकी गणनापरा स्यात् यदि, तस्या आयुषः समाप्तिः न स्यात् यदि, पारेपराधं गणितं स्यात् यदि ( तदा ) सः अपि गणेयनिःशेषगुणः स्यात् // 40 // . व्याख्या-त्रिलोकी त्रिभुवनं, गणनापरा नलगुणसङ्ख्यानतत्परा, स्यात् यदि = भवेत् चेत् / एवं च तस्याः =त्रिलोक्या:, आयुष:-जीवनकालस्य, समाप्तिः=समापनं, न स्यात् यदि न भवेत् चेत्, पारेपराध =परार्धात् परं, गणितं सङ्ख्यातं, स्यात् यदि भवेत् चेत्, (तदातहि ) सः अपिनल: अपि, गणेयनिःशेषगुणः = गणनीयसमस्तगुणः, स्यात् = भवेत्, न तु एवं, ततो नलगुणगणना कर्तुं नैव शक्येति भावः / / 40 // अनुवाद-यदि तीनों लोक नलके गुणोंको गिनने में तत्पर हों, यदि उनकी आयुकी समाप्ति भी न हो और यदि परार्धसे ऊपर भी गणना हो सके तो नलके सब गुणोंकी गणना हो सकेगी // 40 // टिप्पणी-त्रिलोकी=त्रयाणां लोकानां समाहारः, "तद्धितार्थोत्तरपदसमाहारे च" इससे समास, 'उसकी "संख्यापूर्वो द्विगुः" इस सूत्रसे द्विगुसंज्ञा, "अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः" इस नियमसे "द्विगोः" इस सूत्रसे डी / गणनापरा = गणनायां परा ( स० त०)। पारेपराध = परार्द्धस्य पारे "पारे मध्ये षष्ठया वा" इससे अव्ययीभाव, निपातनसे एकारान्तत्व हुआ है। गणेयनिःशेषगुण:= गणयितुं योग्या गणेयाः, "गण सङ्ख्याने" धातुसे "गणेरेयः" .इस उणादिसूत्रसे एय प्रत्यय / स्यात् = क्रियाऽतिपत्तिकी विवक्षा न होनेसे लङ नहीं हुआ, अतः संभावनामें लिङ् / इस पद्यमें गुणोंके गणेयत्वके सम्बन्ध में भी असम्बन्धकी उक्तिसे अतिशयोक्ति अलङ्कार है। चन्द्रालोककार जयदेवके मतके अनुसार 'संभावन' अलङ्कार है // 40 // 10 0 तु.