________________ 32 मेषधीयचरितं महाकाव्यम् "नवृतश्च" इससे समासाऽन्त कप् प्रत्यय / नदीमातृकाणां भावो नदीमातृकता, ताम्, नदीमातृका+तल +टाप्+अम् / “त्वतलोर्गुणवचनस्य" इससे पुंवद्भाव। __"देशो नद्यम्बुवृष्टयम्बुसम्पन्नव्रीहिपालितः / स्यान्नदीमातृको देवमातृकश्च यथाक्रमम्" इत्यमरः / सङ्ग्रामभूमीषु-सङ्ग्रामस्य भूम्यः, तासु ( ष० त० ) / तद्बाणधारापवनाऽशनानांबाणानां धाराः (10 त०), तस्य बाणधाराः (10 त०), ता एव पवनाऽशनाः, तेषाम् ( रूपक० ) / राजवजीयैः राज्ञां व्रजाः (10 त०), राजव्रजानाम् इमे राजव्रजीयाः, तैः "वृद्धाच्छः" इससे छ ( ईय ) प्रत्यय / सुभिक्षं भिक्षाणां समृद्धिः, "अव्ययं विभक्तिः" इत्यादि सूत्रसे समृद्धि में अव्ययीभाव / नदीके जलसे खेती किये जानेवाले देश या भूमिको “नदीमातृक" और दृष्टिके जलसे खेती किये जाने वाले देश या भूमिको "देवमातृक" कहते हैं। नलके शत्रु राजाओंके रुधिरसे संग्रामभूमियोंके नदीमातृक होनेपर नलके बाणधारारूप सोको नलके शत्रु राजाओंकी प्राणवायुसे सुभिक्ष होता है, यह तात्पर्य है / इस पद्यमें रूपक अलङ्कार है / / 38 // यशो यदस्याऽजनि संयुगेषु कण्डूल भावं मजता भुजेन। . हेतोर्गुणादेव विगापगालोकूलङ्कषत्वं व्यसनं तदीयम् // 36 // . अन्वयः-संयुगेषु कण्डूलभावं भजता अस्य भुजेन यत् यशः अजनि, तदीय दिगापगालीकूलङ्कषत्वं व्यसनं हेतोः गुणात् एव // 39 // व्याख्या-संयुगेषु युद्धेषु, कण्डूलभावं=खजू, . भजता-प्राप्नुवता, अस्य = नलस्य, भुजेन=बाहुना यत्, यशः कीर्तिः, अजनि-जनितं तदीयं =तद्यशःसम्बन्धि, दिगापगालीकूलङ्कषत्वं काष्टानदीराजितटवर्षकत्वं, व्यसनम् =आसक्तिः, हेतोः- कारणस्य, भुजस्य / गुणात् एव कण्डूलत्वात् एव, आगतमिति शेषः // 39 // ___ अनुवाद-युद्धोंमें खुजलीको प्राप्त करनेवाली नकली बाहुने जो यश पैदा किया, उस यशका दिशारूप नदियोंके तटको खुजलानेका व्यसन अपने कारण बाहुके गुणसे ही आ गया है // 39 // टिप्पणी-कण्डूलभावं-कण्डूरस्याऽस्तीति कण्डूल:, शब्दसे “सिध्यामादिभ्यश्च" इस सूत्रसे लच् प्रत्यय अथवा कण्डूं लाति ( आदत्ते ) इति कण्डूलः, "आतोऽनुपसर्गे कः" इससे कप्रत्यय / “कण्डूः खर्जूश्व कण्डूया" इत्यमरः / कण्डूलस्य भावः, तम् (10 त०) / अनि =जन् +णि+लु+त ( कर्ममें ), तदीयं तस्य इदम्, तद्+छ ( ईय)। दिगापगालीकूलरूषत्वं-दिश एव