SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः . 27 स्मृता तन्मुखश्रीर्येन सः ( बहु० ) / अजातलज्ज=न जाता अजाता (नञ्०) / अजाता लज्जा यस्य सः, अजातलज्जस्तम् ( बहु० ) / पाणिम्="धिक" पदके योगमें "धिगुपर्यादिपु त्रिषु" इससे द्वितीया / भवमूनि भवस्य मूर्धा, तस्मिन् ( 10 त० ), कृताध =कृतः अर्घः यस्य स कृताऽर्धः, तम् ( बहु० ) / “भित्तं शकलभण्डे वा पुंस्यर्धः' इत्यमरः। औज्झत् =उज्झ + लङ+त "आडजादीनाम्" इससे आट् आगम और "आटश्च" इससे वृद्धि / चन्द्रमासे नलका मुख अतीव सुन्दर है, यह इस पद्यका तात्पर्य है / इस पद्यमें "प्रतीप" अलङ्कार है // 32 // निलीयते ह्रीविधुरः स्वजेत्रं श्रुत्वा विधुस्तस्य मुखं मुखान्नः / सूरे समुद्रस्य कदापि पूरे कदाचिदभ्रभ्रमदभ्रगर्भ // 33 // अन्वयः-विधुः स्वजनं तस्य मुखं नः मुखात् श्रुत्वा ह्रीविधुरः ( सन् ) कदापि सूरे कदापि समुद्रस्य पूरे कदाचित् अभ्रभ्रमदभ्रगर्भे निलीयते // 33 / / व्याख्या-(हे भैमि ! ) विधुः=चन्द्रमा, स्वजत्रम् =निजजेतृ, तस्य = नलस्य, मुखं वदनं, नः=अस्माकं, मुखात् = वदनात्, श्रुत्वा=आकर्ण्य, ह्रीविधुरः= लज्जाविकल: ( सन् ), कदाऽपि कदाचित्, सूरे सूर्ये, दर्श इति भावः / कदाऽपिकदाचित्, समुद्रस्य-सागरस्य, पूरे प्रवाहे, अस्तकाल इति भावः / कदाचित् जातुचित्, अभ्रभ्रमदभ्रगर्भे आकाशसञ्चरमाणमेघाऽभ्यन्तरे निलीयते=अन्तर्धत्ते, कदाऽपि अग्रतः स्थातुं न उत्सहत इति भावः // 33 // ____ अनुवाद-चन्द्रमा अपनेको जीतनेवाले नलके मुखको हमारे मुखसे सुनकर लज्जासे पीड़ित होकर कभी सूर्यमें ( अमावास्यामें ), कभी समुद्र के प्रवाहमें (अस्तसमयमें) और कभी आकाशमें घूमते हुए मेघके भीतर छिप जाता है // 33 // टिप्पणी-स्वजत्रं = जयतीति जेतृ, जि+तृच् / जेतृ एव जैत्रम्, "प्रज्ञादिभ्यश्च' इस सूत्रमें जेतृ शब्दसे स्वार्थमें अण् / स्वस्य जैत्रं, तत् (प० त०) / ह्रीविधुरः = ह्रिया विधुरः ( तृ० त० ) / अभ्रभ्रमदभ्रगर्भ =भ्रमच्च तत्, अभ्रम् ( क० धा० ), "अभ्रं मेघो वारिवाहः' इत्यमरः / अभ्रे भ्रमदभ्रम् ( स० त० ), "द्योदिवी द्वेः स्त्रियामभ्रम्" इत्यमरः / अभ्रभ्रमदभ्रस्य गर्भः तस्मिन् (ष० त०) / निलीयते=नि + लीङ् + लट् + त / इस गद्यमें चन्द्रमाके स्वाभाविक सूर्य आदिमें प्रवेशमें पराजयके कारण लज्जासे छिपनेकी उत्प्रेक्षा होनेसे वाचक शब्दके अभावमें प्रतीयमाना उत्प्रेक्षा अलङ्कार है // 33 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy