________________ 28 . नववीयचरितं महाकाम्पस सजाप्य न: स्वध्वजभृत्यवर्गान् वैत्यारिरत्यम्जनलास्यनुत्य / तत्सम्फुचनाभिसरोजपीतादातुर्विलज्ज रमते रमायाम् // 34 // अन्वयः-दैत्यारिः स्वध्वजभृत्यवर्गान् नः अत्यन्जनलास्यनुत्यै सज्ञाप्य तत्सकुचन्नाभिसरोजपीतात् धातुः विलज्ज रमायां रमते // 34 // ___ ग्याल्या-दैत्यारि: विष्णुः, स्वध्वज भृत्यवर्गान् = गरुडाऽनुचरसमूहान्, नः अस्मान, अत्यब्जनलाऽऽस्यनुत्य-कमलजेतृनलमुखस्तुत्य, सज्ञाप्य सञ्जया आज्ञाप्य, तत्सङ्कुचनाभिसरोजपीतात्नलस्तुतिनिमीलनाभिकमलतिरोहितात, धातुः= ब्रह्मणः, विलज्ज= लज्जाराहित्यं यथा तथा, रमायां लक्ष्म्यां, रमते -क्रीडति // 34 // अनुवाद-भगवान् विष्णु अपने वाहन गरुडके अनुचर हम लोगोंको सिकुड़े हुए नाभिकमलमें ब्रह्माजीके अदृश्य होनेसे लज्जारहित होकर लक्ष्मीमें रमण करते हैं // 34 // टिप्पणी-दत्यारि:= दैत्यानाम् अरिः (10 त० ) / स्वध्वजभृत्यवर्गान् =स्वस्य ध्वजः (10 त०), गरुड इत्यर्थः / भृत्यानां वर्गाः (10 त०)। स्वध्वजस्य भृत्यवर्गाः, तान् (प० त०)। अत्यब्जनलाऽऽस्यनुत्य= अब्जम् अतिक्रान्तम् अत्यम्जम् "अत्यादयः क्रान्ताद्यर्थे द्वितीयया" इससे समास हुमा है। नलस्य मास्यम् ( 10 त० ) / अत्यन्जं च तत् नलास्यम् (क० धा० ) / तस्य नुतिः, तस्य (100) / "स्तवः स्तोत्रं स्तुतिर्नुति." इत्यमरः / सज्ञाप्य सम् + ज्ञा+णिच् + क्त्वा ( ल्यप् ) / तत्सङ्कुचनाभिसरोज़पीतात् नाभी सरोज (स० त०) / सकुचच्च तत् नाभिसरोजम् (क० धा०) / तया ( नुत्या ) सकुचनाभिसरोज (तृ० त० ) तेन पीतः, तस्मात् (तृ० त०)। पीतका "तिरोहित" अर्थ लक्षणासे हुआ है। धातुः अपादानमें पञ्चमी / विलविगता लज्जा यस्मिन् ( कर्मणि ) ( बहु०), यद्यथा तथा ( क्रि० वि०) रमते-रम + लट्+त। इस पद्यमें विष्णुकी रमामें उस प्रकारसे रमणका सम्बन्ध न होनेपर भी सम्बन्धकी उक्ति होनेसे अतिशयोक्ति अलङ्कार है। रेशमिरास्ये गणनाविवाऽस्य द्वात्रिंशता इन्तमयीमिरन्तः / चतुर्दशाऽटादश चात्र विद्या धापि सन्तीति शधंस वेधाः // 35 // . अन्वयः अस्य बास्ये दन्तमयीभिः द्वात्रिशता रेखाभिः गणनात् चतुर्दश बष्टारख च विचा हेवा अपि अत्र सन्ति इति वेधाः शयंस इव // 35 //