________________ नैषधीयचरितं महाकाव्यम् टिप्पणी-पतिव्रतायाः = पत्यो व्रतं यस्याः सा पतिव्रता, तस्याः ( व्यधि० बह० ) / तद्भर्तः-तस्या भर्ता, तस्य ( प० त० ) / "याजकादिभिश्च" इससे समास / समस्तभूतात्मतया=समस्ताश्च ते भूताः ( क० धा० ) / आत्मनो भाव आत्मता, आत्मन् +तल् +टाप् / समस्तभूतानाम् आत्मता, तया (ष० त० ), तदालिङ्गनभूः तस्य (नलस्य) आलिङ्गनम् (10 त० ), तदालिङ्गनात् भवतीति, तदालिङ्गन + भू + क्विप् ( उपपद० )+सु / व्रतक्षतिः-व्रतस्य क्षतिः (10 त० ), तद्भर्तुः तस्या भर्ती. तस्य, यहाँ पर पत्यर्थक भर्तृ शब्द होनेसे 'याजकादिभिश्च' इस सूत्रसे षष्ठी समास / ईष्याकलुषाऽणुना - ईयया कलुषं (प० त० ) तस्य अणुः, तेन (ष. त०)। भूतं = भू धातुसे "नपुंसके भावे क्तः" इससे क्त प्रत्यय / यहाँ पर 28-31 पद्यों तक पुलोमजा आदियोंके चित्तचाञ्चल्यकी उक्तिका नलके सौन्दर्य में तात्पर्य होनेसे औचित्यभङ्ग नहीं समझना चाहिए। इस पद्य में पदार्थहेतुक काव्य लिङ्ग अलङ्कार है / / 31 // धिक ! तं विधेः पाणिमजातलग्जं निर्माति यः पर्वणि पूर्णमिन्दम् / मन्ये स विज्ञः स्मृततन्मुखश्रीः कृताऽर्धमौज्मद्भवमूनि यस्तम् // 32 // अन्वयः-स्मृततन्मुखश्रीः ( अपि ) पर्वणि यः पूर्णम् इन्दुं निर्माति, तम् अजातलज्जं विधेः पाणि धिक् ! यो भवनि कृतार्धम् तम् औज्झत् सः विज्ञः ( इति ) मन्ये // 32 // व्याख्या-(हे भैमि ! ) स्मृततन्मुखश्रीः ( अपि )=चिन्तितनलाननशोभः ( अपि ), पर्वणि=-पूर्णिमायां, यः- विधिपाणिः पूर्ण =षोडशकलोपेतम्, इन्,=चन्द्रमसं, निर्माति = रचयति, तं=तादृशम्, अजातलज्ज=निर्लज्ज, विधेः= ब्रह्मणः, पाणि =करं, धिकं तस्य निन्देति भावः / यः = विधिपाणिः, भवनि =शिवशिरसि कृताऽधं =रचितैकदेशं, तं-चन्द्रमसम्, औज्झत् -- त्यक्तवान्, सः = विधिपाणिः, विज्ञः=अभिज्ञः इति, मन्ये = चिन्तयामि, चन्द्रान्मनोहरतरं नलमुखमिति भावः / / 32 // ___ अनुवाद- नलकी मुखशोभाका स्मरण करके भी पूर्णिमामें जो ( ब्रह्माका हाथ ) पूर्ण चन्द्रका निर्माण करता है उस निर्लज्ज हाथको धिक्कार है, जिसने (ब्रह्माजीके हाथ ने) शिवजीके शिरमें आधा बनाये गये चन्द्रमाको छोड़ दिया। वह बुद्धिमान् है, मैं ऐसा मानता हूँ // 32 // टिप्पणी-स्मृततन्मुखश्रीः-तस्य मुखं ( 10 त० ), तस्य श्रीः (10 त०)