________________ तृतीयः सर्ग: बाश्लिष्य, रसस्य तृप्तां- अनुरागसन्तुष्टां शृङ्गारादिरससन्तुष्टां च / अत एव वक्रां-प्रतिकूलां, वक्रोक्त्यलङ्कारयुक्तां च, न वेद न जानाति / स्त्रीणां रक्षा दुःशकेति भावः // 30 // अनुवाद-ब्रह्माजी धर्मके आचरणमें अत्यन्त आसक्त होते हुए वाणी( अपनी पत्नी सरस्वती अथवा वाणी ) को मौनके बहानेसे ( नलके कथाप्रसङ्गसे ) रोकते हैं / किन्तु वेदपाठमात्र करते रहनेसे जड़ वे (ब्रह्माजी) अपनी पत्नी सरस्वतीको और वाणीको नलके कण्ठको आलिङ्गन कर अनुरागसे अथवा शृङ्गार आदि रससे सन्तुष्ट अतएव वक्रा (प्रतिकूल अथवा वक्रोक्ति अलङ्कारसे युक्त ) नहीं जानते हैं // 30 // टिप्पणी-धर्मविधी-धर्मस्य विधिः, तस्मिन् (10 त० ) / सजन् = सजतीति "षज्ञ सङ्गे" धातुसे लट् ( शतृ )+सु / रुणद्धि=रुध् + लट्+ तिप् / वेदजडः वेदेन जडः (तृ० त० ) / तत्कण्ठं तस्य कण्ठः, तम् (10 त० ) / आलिङ्गयआङ+लिगि+क्त्वा ( ल्यप् ) / रसस्य-करणत्वकी विवक्षा न करके सम्बन्धविवक्षामें षष्ठी। वेदविद+लट् +तिप् / इस पद्यमें प्रस्तुत वाणी देवी (सरस्वती) के कथनसे अप्रस्तुत वर्णात्मक वाणी भियस्तवालिङ्गानभून भूता प्रतक्षतिः कापि पतिव्रतायाः। समस्तभूतात्मतया न भूतं तद्भुर्तुरियाकलषाऽनुनापि // 31 // अन्वयः-पतिव्रतायाः श्रियः तद्भर्तुः समस्तभूतारमतया. क्वालिशानभूः कापि व्रतक्षतिः न अभूत् / (अत एव ) तद्भर्तुः ईकिमुपाऽणुना अपि न भूतम् // 31 // म्याल्या-पतिव्रतायाः समाः, धियः लक्षम्याः, तमतः लक्ष्मीपतेः, . * विष्णोरित्यर्थः / समस्तभूतात्मतया-सर्वभूतस्वरूपत्वेन, तदालिङ्गानभूःनसारलेषभवा, काऽपिकाचिदपि, व्रतक्षतिः पातिव्रत्यभङ्गः, न बभूवन बजायत, नलस्यापि विष्णुरूपत्वेनेति भावः / अत एव तद्वतः लक्ष्मीपतेः विष्णोः, ईष्याकलुषाऽणुना अपि असहिष्णुताकालष्यलेशेन अपि, न भूतम् = न बमावि // 31 // अनुवाद-पतिव्रता लक्ष्मीका, उनके पति विष्णुके समस्त प्राणियोंके खरूपहोनेसे नलके आलिङ्गनसे होनेवाला कुछ भी पातिव्रत्यभङ्ग नहीं हुवा, इसीसे उनके पति विष्णुको ईर्ष्या कालष्यका लेश्च भी नहीं हुआ // 31 //