SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ तृतीया सर्वः . इष्टेन पूर्तन नकस्य वश्याः स्वर्भोगमत्राऽपि सृजन्त्यमाः / महोरहो दोहदसेकशक्तेराकालिकं. कोरकमुगिरन्ति // 21 // अन्वयः-इष्टेन पूर्तेन वश्याः अमाः नलस्य अत्र अपि स्वर्भोग सृजन्ति / महीरहो दोहदसेकशक्तेः आकालिकं कोरकम् उगिरन्ति // 21 // . व्याल्या-नलस्य स्वर्भोगभाग्यं प्रतिपादयति–इष्टेनेति / इष्टेन यागेन, पूर्तेन खाताऽऽदिकर्मणा, वश्याः =वशं गताः, अमाः =देवाः, नलस्य= मैषधस्य, अत्र अपि = भूलोके अपि, स्वर्भोग-स्वर्गसुखं, सृजन्ति-सम्पादयन्ति / अत्राऽर्थे दृष्टान्तमुपन्यस्यति-महीरुह इति / महीरुहः-वृक्षाः, दोहदसेकशक्तेः= धूपादिदोहदसेचनसामर्थ्याद, आकालिकम् =असमयभवं, कोरकं कलिकाम्, उगिरन्ति-उत्पादयन्ति / दोहदसेचनादिभ्यो वृक्षा इव ईष्टपूर्तादिकर्मभ्यो देवा अपि देशकालावनपेक्ष्याऽपि फलं ददतीति भावः // 21 // ... अनुवाद-याग और खात आदि कर्म से वशीभूत होकर देवगण नलके लिए भूलोकमें भी स्वर्गसुखका सम्पादन करते हैं / वृक्ष, धूप आदि दोहद और सेचनकी शक्तिसे असमय में भी कलिकाको उत्पन्न करते हैं // 21 // टिप्पणी- इष्टेन पूर्तेन-यज्+क्त+टा। पृ+क्त+टा। "अथ क्रतुकर्मेष्टं, पूर्त खातादिकर्मणि" इत्यमरः / "पूर्त" यहाँ पर "न ध्याख्यापृमूच्छिप्रदाम्" इस सूत्रसे तकारका नकार नहीं हुआ / वश्या:-वशं गताः, "वशं गत" इस सूत्रसे यत् प्रत्यय / अमाः ="अमर्त्या अमृतान्धस" इत्यमरः / दोहदसेकसक्तेः-दोहदं च सेकश्च दोहदसेको ( द्वन्द्वः ), तयोः शक्तिः, तस्या (ष० त०)। लाकालिकम् =न काल: अकाल: ( न०) अकाले भवः आकालिकः, तम् / मकाल' शब्दसे अध्यात्मादिगणके आकृतिगण होनेसे "अध्यात्मादेष्ठमिष्यते" से ठन् प्रत्यय / उगिरन्ति उद्+2+लट् + मि। इस पबमें दृष्टान्त सलवार है // 21 // सुवर्णशैलाववतीर्य तूर्ण स्वर्वाहिनीवारिकणाऽवतीर्णः। वीजयामः स्मरकेलिकाले पक्षनूपं चामरबसल्यः // 22 // अन्वयः- सुवर्णशैलात तूर्णम् अवतीर्य स्वर्वाहिनीवारिकणाऽवतीर्णः चामरसख्यः पक्षः स्मरकेलिकाले तं नृपं वीजयामः // 22 // ज्यास्या-नलस्य स्वर्गभोगं प्रतिपादयति-सुवर्णशैलादिति / सुवर्णशैलाव रोः, तूर्ण शीघ्रम्, अवतीर्य अवरुह्य, स्वर्वाहिनीवारिकणाऽवकीर्णः= मन्दाकिनीजलबिन्दुसम्पृक्तः, चामरबद्धसख्यः प्रकीर्णककृतमैत्रीकैः, चामरसदुरी 04.
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy