________________ 16. षषीयचरितं महाकाग्यम् तथा ( क्रि० वि० ) / अविश्रमविश्वगः=अविद्यमानः विश्रमः यस्मिन् कर्मणि ( नब्बहु० ), विश्वं गच्छतीति विश्वगः, विश्व-उपपदपूर्वक गम् धातुसे "अन्यत्राऽपि दृश्यते" इससे ड प्रत्यय / अविश्रमं ( यथा तथा ) विश्वगः ( सुप्सुपा० ) / श्राम्यामि = "श्रमु तपसि खेदे च" इस धातुसे लट + मिप / 'शमामष्टानां दीर्घः श्यनि" इससे दीर्घ / इस पद्य में काव्यलिङ्ग अलङ्कार है // 19 // बन्धाय दिव्ये न तिरश्चि कश्चित्पाशादिरासादितपौरुषः स्यात् / एकं विना माहशि तन्नरस्य स्वर्भोगमाग्यं विरलोदयस्य // 20 // विना कश्चित् पाशादिः बन्धाय आसादितपौरुषो न स्यात् // 20 // व्याख्या-मादृशि- मत्सदृशे, दिव्येसुरलोकभवे, तिरश्चि =पक्षिणि विषये, विरलोदयस्य-दुर्लभजन्मनः, नरस्य-मनुष्यस्य, अथवा विरलोदयस्यरेफस्थाने लकारयुक्तस्य, नरस्य-नलस्येति भावः / एकं =मुख्यं, स्वर्भोगभाग्यं विना=स्वर्गसुखभागधेयं विना, कश्चित् = कश्चन्, पाशादि:=पाशाद्युपाय:, बन्धाय - बन्धनाऽर्थम्, आसादितपौरुषः-प्राप्तपुरुषार्थः, न स्यात् =न भवेत्, स्वर्भोगभाग्यशालिनं नरं (नलम् ) विना मां ग्रहीतुं न कोऽपि समर्थ इति भावः / / 20 // ___ अनुवाद-मेरे सरीखे दिव्य पक्षीके विषय में दुर्लभ जन्मवाले नरके वा 'र' के स्थानमें 'ल' से युक्त नर अर्थात् नलके मुख्य स्वर्गभोगके भाग्यको छोड़कर कुछ पाश आदि उपाय बन्धनके लिए समर्थ नहीं होगा अर्थात् नल के सिवाय में किसी से ग्राह्य नहीं हूँगा // 20 / / टिप्पणी-विरलोदयस्य =विरल उदयो यस्य स विरलोदयः, तस्य यस्मिन् स लोदयः ( व्यधिकरणबहु० ) / विरश्चाऽसौ लोदयः विरलोदयः (क० घा० ) / विरलोदयस्य नरस्य ='र' के स्थानमें 'ल' के उदयवाले नर अर्थात् नल का, यह तात्पर्य है / स्वर्भोगभाग्यं स्वः भोगः स्वभॊगः (ष० त०)। तस्य भाग्यं, तत् (प० त०), "विना" इस पदके योगमें द्वितीया / पाशादिः= पाश आदिर्यस्य सः ( बहु० ) बन्धाय="तुमर्थाच्च भाववचनात्" इससे चतुर्थी / आसादितपौरुषः आसादितं पौरुषं येन सः ( बहु० ) / स्यात् = अस्+विधिलिङ्+तिप् // 20 //