________________ तृतीयः सर्गः अनुवाद–ब्रह्माजी की आज्ञासे इस भूलोकमें नलके विलासके तालाबमें विहार करने के लिए आये हुए सुनहरे हंसों में अकेला ही भूलोक देखने में उत्कण्ठित होता हुआ मैं पर्यटन कर रहा हूँ // 18 // टिप्पणी-- नैषधीयं = निषधानामयं नैषधः, निषध+अण् / नैषधस्य इदम् "वा नामधेयस्य वृद्धसंज्ञा वक्तव्या” इससे वृद्धसंज्ञा होकर "वृद्धाच्छः" इससे छ ( ईय ) प्रत्यय / हैमेषु =हेम्नो विकारः, तेषु, हेमन् + अण् + सुप् / "नस्तद्विते" इससे टिका लोप / भूलोकविलोकनोत्क:-भूश्चाऽसौ लोकः (क० धा०)। तस्य विलोकनं (ष० त० ), तस्मिन् उत्कः ( स त०)। "उत्क" इसमें "उत्क उन्मनाः" इस सूत्रसे उद् उपसर्ग से कन्प्रत्ययान्त निपात / भ्रमामि= भ्रम+लट+मिप // 18 // विधेः कदाचिद्. भ्रमणीविलासे श्रमाऽऽतुरेभ्यः स्वमहत्तरेभ्यः / स्कन्धस्य विश्रान्तिमदां तदादि धाम्यामि नाऽविश्रमविश्वगोऽपि // 16 // अन्वयः-कदाचित् विधेः भ्रमणीविलासे श्रमातुरेभ्यः स्वमहत्तरेभ्यः स्कन्धस्य विश्रान्तिम् अदां तदादि अविश्रमविश्वगः अपि न श्राम्यामि // 19 // ___ व्याख्या-कदाचित् =जातुचित्, विधेः= ब्रह्मणः, भ्रमणीविलासे-भवन. भ्रमणविनोदे, श्रमाऽऽतुरेभ्यः = परिश्रमाऽऽकुलेभ्यः, भारवहनादिति शेषः / स्वमहत्तरेभ्यः निजवंशवृद्धेभ्यः, स्कन्धस्य = अंसस्य, विश्रान्ति=विश्रमम्, बदा-दत्तवान्, स्वमहत्तरेषु श्रान्तेषु तद्भारमहं गृहीतवानिति भावः / तदादि= तत्कालादारभ्य, अविश्रमविश्वगः अपि = निरन्तरसर्वलोकगामी अपि, न बाम्यामिश्रान्तो न भवामि, न खिये इति भावः / / 19 // अनुवाद-किसी समय ब्रह्माजीके भ्रमणके विनोदमें परिश्रमसे आतुर अपने पूर्वजोंको मैंने कन्धेका विश्राम दिया। इस कारणसे मैं उस समय से मेकर लगातार विश्व में भ्रमण करने पर भी परिश्रान्त नहीं होता हैं // 19 // टिप्पणी-भ्रमणीविलासे= भ्रमण्या विलासः, तस्मिन् (ष० त० ) / धमातुरेभ्यः = श्रमेण आतुराः, तेभ्यः ( तृ० त०)। स्वमहत्तरेभ्यः = अतिशयेन महान्तो महत्तराः, महत् +तरप् / स्वस्मात् महत्तराः, तेभ्यः (ष० त०), "कर्मणा यमभिप्रेति स सम्प्रदानम्" इससे “सम्प्रदान" संज्ञा होकर चतुर्थी। स्कन्धस्य - "स्कन्धो भुजशिरोंऽसोऽस्त्री" इत्यमरः / अदाम् = "डुदाञ् दाने" धातुसे लु+मिप् / “गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु" इससे सिचका लुक् / तदादि= सः ( कालः ) आदिः यस्मिन् ( कर्मणि ) (बहु०), तद् यथा