________________ 12 . नववीयचरितं महाकाव्यम् अनुवाद- व्यर्थ ही दुर्मार्गमें अकृत्य में भी पैर रखनेवाली आपको वायुसे चञ्चल पल्लवरूप हाथोंके कम्पनोंसे और कबूतरकी हुकारवाणीसे भी यह वनपङ्क्ति सखीके समान निवारण कर रही है, देखिए // 14 // टिप्पणी-अपथे=न पन्था अपथम् ( नञ्० ), तस्मिन् "ऋक्पूरब्धःपथामानक्षे" इस सूत्रसे समासान्त अ प्रत्यय / “अपथं नपुंसकम्" इससे नपुंसकलिङ्गता। पदं="पदं व्यवसितत्राणस्थानलक्ष्माऽध्रिवस्तुषु" इत्यमरः / मल्ललत्पल्लवपाणिकम्पैः-पल्लव एव पाणिः (रूपक०), ललंश्वाऽसो पल्लवपाणिः ( क० धा० ), मरुता ललत्पल्लवपाणिः ( तृ० त० ), तस्य कम्पा:, तैः (10 त०)। कपोतहुङ्कारगिरा- हुङ्कार एव गीः ( रूपक० ), कपोतानां हुङ्कारगीः, तया (ष० त० ) / वनालि:- वनानाम् आलिः ( ष० त०)। प्रतिषेधतिप्रति + षिध् + लट् + तिप् / इस पद्यमें रूपक और उपमाका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 14 // धार्यः कथङ्कारमहं भवत्या विद्विहारी वसुधैकगत्या ? / अहो ! शिशत्वं तव. खण्डितं न स्मरस्य सख्या वयसाऽप्यनेन // 15 // अन्वयः- वसुधैकगत्या भवत्या वियद्विहारी अहं कथङ्कारं धार्यः ? स्मरस्य सख्या अनेन वयसा अपि तव शिशुत्वं खण्डितं न, अहो ! // 15 // व्याख्या-( हे राजकुमारि ! ) वसुधकगत्या भूमात्रचारिण्या, भवत्यात्वया, वियद्विहारी आकाशचारी, अहं पक्षी, कथङ्कार केन प्रकारेण, धार्यः = ग्रहीतुं शक्यः / स्मरस्य कामस्य, सख्या=मित्रेण, अनेन= एतेन, वयसा अपि अवस्थया अपि, तारुण्येनापीति भावः / तव भवत्याः, शिशुत्वं शैशवम्, अज्ञत्वमित्यर्थः, खण्डितं न = निवतितं न, अहो !=आश्चर्यम् // 15 // अनुवाद- भूमिमात्रमें गतिवाली आपसे आकाशमें विचरण करनेवाला मैं कैसे पकड़ा जाऊंगा? कामदेवके मित्र इस अवस्था (तारुण्य ) से भी आपका बालभाव नहीं हटा है, आश्चर्य है ! // 15 // टिप्पणी-वसुधैकगत्या एका गतिर्यस्याः सा एकगतिः ( बहु० ) / वसुधायाम् एकगतिः, तया ( स० त०)। वियद्विहारी=विहरतीति तच्छीलो विहारी, वि + हन + णिनिः / वियति विहारी ( स० त०)। कथङ्कारम् = 'कथम्' उपपदपूर्वक 'कृ' धातुसे "अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्" इस सूत्रसे ण्मुल् प्रत्यय / धार्यः= धतुं शक्यः 'धू' धातुसे "शकि लिइच" इस