________________ द्वितीया सर्गः 103 "अनुभवति शचीत्थं सा घृताचीमुखामि न सह सहचरीभिनन्दनानन्दमुच्चः।" इति मतिरुदयासीत् पक्षिण: प्रेक्ष्य भैमों : विपिनभुवि सखीभिः सार्धसाबद्धखेलाम् // 10 // अन्वयः-विपिनभुवि सखीभिः सार्धम् आबद्धखेलां भैमी प्रेक्ष्य पक्षिणः "सा शची घृताचीमुखाभिः सहचरीभिः सह इत्थम् उच्चैः नन्दनाऽऽनन्दं च अनुभवति" इति मतिः उदयासीत् / / 109 // - व्याख्या-विपिनभुवि = काननभूमी, सखीभिः सहचरीभिः, साध=सह, आबद्धखेलाम् = अनुबद्धक्रीडां, भैमी - दमयन्ती, प्रेक्ष्य = दृष्ट्वा, पक्षिणः= हंसस्य, सा=प्रसिद्धा, शची=इन्द्राणी, घृताचीमुखाभिः-घृताचीप्रभृतिभिः, सहचरीभिः सह-सखीभिः सार्धम्, इत्थम् = अनेन प्रकारेण, उच्चैःउत्कृष्टं, नन्दनाऽऽनन्दं नन्दनोपवनसुखं, न अनुभवति =नो निर्विशति, इति= एतादृशी, मतिः= बुद्धिः, उदयासीत् = उत्थिता // 109 // अनुधाद-उपवन-भूमिमें सखियोंके साथ क्रीडा करती हुई दमयन्तीको देखकर हंसको "वे ( प्रसिद्ध ) इन्द्राणी भी घृताची आदि सखियों के साथ इस प्रकारसे नन्दन वनमें भी उत्कृष्ट आनन्दका अनुभव नहीं करती हैं" ऐसी बुद्धि उत्पन्न हुई // 109 // टिप्पणी-विपिनभुवि विपिनस्य भूः, तस्याम् (प० त०) / सखीभिः= "साईम्" पदके योगमें तृतीया / आबद्धखेलाम् =आबद्ध खेला यया सा, ताम् (बहु० ) / "क्रीडा खेला च कूर्दनम्" इत्यमरः / प्रेक्ष्य-प्र+ईक्ष+क्त्वा (ल्यप् ) / सा=यहाँपर यद् शब्द ( या ) के न होनेपर भी प्रसिद्ध अर्थ होनेसे अविमृष्टविधेयांऽश दोष नहीं होता है / शची "पुलोमजा शचीन्द्राणी" इत्यमरः / घृताचीमुखाभिः-घृताची (आप्सरोविशेषः ) मुखं यासां ता घृताचीमुखाः, ताभिः (बहु०) / यहाँ "मुख" शब्द अङ्गवाचक न होनेसे डीप् प्रत्यय नहीं हुआ है / सहचरीभिः सह चरन्तीति सहवयंः, ताभिः सह+ चर+ट+डीप् + भिस् / पचादिगण में "चरट्" ऐसा पाठ होनेसे टिव होनेसे "टिड्ढाणम्" इत्यादि सूत्रसे डीप् / नन्दनाऽऽनन्दनन्दन आनन्दः, तम् ( स० त०)। उदयासीत् =उद्-उपसगंपूर्वक "या प्रॉपणे" धातुसे लड़, "यमरमनमातां सक् च' इस सूत्रसे सक् और सिच्का इट् / “प्रेक्ष्य मतिः" यहाँपर मनन क्रियाकी अपेक्षासे समानकर्तृक होनेसे और पूर्वकाल होनेसे भी