SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 98 नैषधीयचरितं महाकाव्यम् / सी हो गयी, इस बातको प्रकाशित किया है / इस पद्यमें कुण्डिननगरीकी स्त्री और अप्सराका भेद होनेपर भी अभेदका अध्यवसाय होनेसे तथा निमेषपात. विलम्ब और नेत्रसङ्कोचका भेद होनेपर भी 'निमेष' पदके श्लेषसे अभेदका अध्यवसाय होनेसे दो अतिशयोक्ति अलङ्कारोंकी संसृष्टि है, एवं कटक और शिखर दो पदोंसे नर्महर्यों की और सौधोंकी अत्यन्त ऊँचाई व्यङ्गय होती है, इस प्रकार शब्दशक्तिमूलवस्तुध्वनि है / शार्दूलविक्रीडित छन्द है // 104 / / वैदर्भीकेलिशले मरकतशिखरास्थितरंशदर्भ ब्रह्माण्डाऽऽघातभग्नस्यदजमदतंया ह्रीधृताऽत्राङ्मुखत्वैः / कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताऽग्रे यंद्गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुज्जृम्भते स्म // 10 // अन्वयः-वैदर्भीकेलिशैले मरकतशिखरात् उत्थितः ब्रह्माऽण्डाघातभग्नस्यइजमदतया ह्रीधृताऽवाङ्मुखत्वः दिवि उत्तानगायाः कस्याः सुरसुरभेः आस्य. देशं गताः अंशुदर्भः यद्गोग्रासप्रदानव्रतसुकृतम् अविश्रान्तम् उज्जम्भते स्म / व्याख्या-वैदर्भीके लिशैले= दमयन्तीक्रीडापर्वते, मरकतशिखरात्=गारु. मतरत्नशृङ्गात्, उत्थितः=ऊर्ध्वगामिभिः, अथ ब्रह्माण्डाऽऽघातभग्नस्यदजमदतया=ब्रह्माण्डसट्टनविनाशितवेगगर्वत्वेन, ह्रीधृताबाङमुखत्वः-लज्जाकृताsधोमुखत्वः, अत एव, दिविआकाशे, उत्तानगाया:- उत्तानगामिन्याः, ऊर्ध्वमुखाया इत्यर्थः / कस्याः, सुरसुरभे:=देवधेनो., आस्वदेशं = मुखप्रदेशं, गताs. T:=प्राप्ताऽप्रैः, अंशुदर्भः किरणरूपकुशः यद्गोग्रासप्रदानव्रतसुकृतं कुण्डिननगरीधेनुग्रासवितरणनियमपुण्यम्, अविश्रान्तं = निरन्तरम्, उज्जम्भते स्म = वर्धते स्म / / 104 // ___ अनुवाद-दमयन्तीके क्रीडापर्वतमें पन्नेकी चोटियोंसे उठे हुए, ब्रह्माण्डसे आघात होनेसे वेगका घमण्ड टूटनेसे लज्जासे अधोमुख, आकाशमें ऊँचा मुख करनेवाली किस देवताकी गायके मुखप्रदेशमें अग्रभागको जानेवाले किरणरूप कशोंसे जिस कुण्डिननगरीका गोग्रास देनेके नियमका पुण्य लगातार बढ़ता था। टिप्पणी-वैदर्भीकेलिशले-विदर्भेषु भवा वैदर्भी, विदर्भ + अण् + ङीप् / केले: शैल: ( 10 त० ) / वैदा केलिशल:, तस्मिन् (प० त० ), मरकत. शिखरात्म रकतानां शिखरं, तस्मात् (ष० त०)। "गारुत्मत मरकतमस्म. गर्भो हरिन्मणिः" इत्यमरः / उत्थितैः-उद् + स्था+क्त+भिस् / ब्रह्माण्डाऽऽघातभग्नस्यदजमदतया-ब्रह्मणः अण्डं ( 0 त०), ब्रह्माण्डेन आवातः (तृ.
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy