________________ दितीयः सर्गः सौधमध्यभागप्राघुणिकत्वस्वीकाराय, तत्र विश्रामार्थमिति भावः / उत्सुकम् = उत्कण्ठितं, पाथोदं =मेघम्, आरुह्य = आरोहणं कृत्वा, रसात् = अनुरामात्, यान्ती =गच्छन्ती सती, अध्वनि = मार्गे, अभ्रतरसा - मेघवेगेन, निमेषं = निमेषपातविलम्ब नेत्रसङ्कोचं च, न प्राप =न प्राप्तवती, स्वाभाविकसौन्दर्यण विमानतुल्यमेघारोहणेन आकाशगमनेन निमेषाऽप्राप्तेश्च कुण्डिननगरीरमणी अप्सर:समाना सजातेति भावः / / 104 // ___ अनुवाद-जिस कुण्डिननगरीकी रमणी अटारीसे आकाशका अवलम्बन कर साक्षात् अप्सरा ही हो गयी, जो कि अपने क्रीडाभवनके ऊर्वभागसे भागने प्रियतमके क्रीडाभवनसे आतिथ्यग्रहणके लिए उत्कण्ठित मेघपर आरोहण कार अनुरागसे जाती हुई मार्गसे मेघके वेगसे उसने निमेषको भी प्राप्त नहीं किया ( पलक भी नहीं झुकायी ) / / 104 // टिप्पणी-यत्कामिनी =यस्यां कामिनी ( स० त० ) / विमानकलितव्य मान:- कलितं व्योम याभिस्ता: कलितव्योमानः ( बहु० ), यहाँपर " बहुव्रीहे." इस सूत्रसे डीप्का निषेध हुआ है / विमानेन कलितव्योमानः ( तृ त०)। "अप्सरसः" इसका विशेषण होनेसे बहुवचन हुआ है। अभवत् =भ +लङ्+तिप् / उद्देश्यवाचक "यत्कामिनी" इस पदके एकवचनाऽन्त होनेसे एकवचन / निजकेलिसौधशिखरात =केलेः सोधम् (ष० त०), तस्य शिखरम् (प० त०)। निजं च तत् केलिसोधशिखरं, तस्मात् (क० धा०)। ( अपादानमें पञ्चमी ) / स्वप्राणेश्वरनर्महर्म्यकटकाऽऽतिथ्यग्रहाय =प्राणानाम् ईश्वरः (10 त०)। स्वश्चासौ प्राणेश्वरः (क० धा० ), नर्मणो हय॑म् (प० त०), स्वप्राणेश्वरस्य नर्महर्म्यम् (ष० त०), तस्य कटकः ( 10 त०), "कटकोऽस्त्री नितम्बोऽद्रेः" इत्यमरः / अतिथय इदम् आतिथ्यम्, "अतिथि" शब्दसे "अतिथेयः" इस सूत्रसे तादयं में ज्य प्रत्यय, आदिवृद्धि / आतिथ्यस्य ग्रहः (10 त० ) / स्वप्राणेश्वरनर्महर्म्यकटकात् आतिथ्यग्रहः, तस्मै ( 10 त०)। पाथोदं पायो ददातीति पायोदः, तम्, पाथस् +दा+कः (उपपद०) / आरुह्य -आङ्+रह+क्त्वा ( ल्यप् ) / रसात हेतुमें पञ्चमी / यान्ती यातीति, या+लट् ( शतृ )+डीप् / अभ्रतरसा अभ्रस्य तरः, तेन (प० त०, हेतुमें तृतीया) यहाँपर कुण्डिननगरकी स्त्री अपने स्वाभाविक सौन्दर्यसे प्रियतमके पास जानेके लिए अपनी अटारीसे विमानके समान मेघपर चढ़नेसे आकाशमें गमन. . सा करनेसे प्रियतमके पास जाने की उत्कण्ठासे पलक भी न मारनेसे अप्सरा.