SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् सूर्यकी गोदमें चञ्चल होकर लोट-पोट करती हुई यमुनाकी बाल्यावस्थाको / प्राप्त किया // 103 // टिप्पणी-यदतिविमल-नीलं च तत् वेश्म (क० धा० ) / नीलवेश्मनो रश्मयः (10 त०), अत्यन्तं विमलाः (सुप्सुपा०), अतिविमलाश्च ते नीलवेश्मरश्मयः ( क. धा० ), यस्याम् अतिविमलनीलवेश्मरश्मयः ( स० त०)। भ्रमरः सञ्जातः अस्यां सा भ्रमरिता, भ्रमर+इत+टाप् / भ्रमरिता भाः यस्याः सा ( बहु० ) / यदतिविमलनीलवेश्मरश्मिभिः भ्रमरितभाः (तृ० त०)। शुचिवस्त्रवल्लि:=वस्त्रम् एव वल्लि: ( रूपक० ), शुचिश्चाऽसौ वस्त्रवल्लि: ( क० धा० ) / दिवसकराङ्कतले=दिवसं करोतीति तद्धेतुः दिवसकरः, "कुनो हेतुताच्छील्याऽनुलोम्येषु" इस सूत्रसे दिवस-उपसर्गपूर्वक "कृ" धातुसे ट प्रत्यय ( उपपद० ) / अङ्कस्य तलम् ( ष० त०)। दिवसकरस्य अङ्कतलं, तस्मिन् / 50 त० ) / चला=चलतीति, चल+अ+टाप् / लुठन्ती=लुठ+ लट् (शतृ.)+डीप् / शमनस्वसुः-शमनस्य स्वसा, तस्याः (ष० त०) / "कालिन्दी सूर्यतनया यमुना शमनस्वसा" इत्यमरः / शिशुत्वम् =शिशु+त्व + अम् / अलभत=लभ + लङ्+त / इस पद्यमें सफेद पताकाके नीलमणि भवनोंसे नीलगुण ग्रहण करनेसे तद्गुण अलङ्कार "भ्रमरितभाः" यहाँपर उपमा, यमुना की शिशुताको पताका कैसे प्राप्त करेगी, इस प्रकार सादृश्यका आक्षेप होनेसे निदर्शनाका पूर्वोक्त तद्गुण रूपक और उपमासे अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है, पुष्पिताग्रा छन्द है / उसका लक्षण है-"अयुजि नयुगरेफतो यकारो युजि प नजो जरगाश्च पुष्पिताग्रा" // 103 // स्वप्राणेश्वरनर्महम्यंकटकाऽतिथ्यग्रहायोत्सुकं पाथो निजलिसोशिखरावारा यत्कामिनी। साक्षादप्सरसो विमानकलितव्योमान एवाऽभव बन्न प्राप निमेषमभ्रतरसा यान्ती रसावध्वनि // 104 // अन्वयः-यत्कामिनी विमानकलितव्योमानः साक्षात् अप्सरस एव अभवत् यत् निजकेलिसोधशिखरात् स्वप्राणेश्वरनर्महयंकटकाऽऽतिथ्यग्रहाय उत्सुकं पाथोदम् आरुह्य रसात् यान्ती अध्वनि अध्रतरसा निमेषं न प्राप // 104 // व्याल्या-यत्कामिनी कुण्डिननगरीरमणी, विमानकलितव्योमानः= व्योमयानक्रान्तगगनाः, साक्षात प्रत्यक्षरूपाः, अप्सरस एव=दिव्याऽङ्गना एव, अभवत् =अवर्तत, यत्-यस्मात्कारणात, निजकेलिसोधशिखरात् = स्वक्रीडागृहशृङ्गाद, स्वप्राणेश्वरनर्महयंकटकाऽऽतिथ्यग्रहाय=निजवल्लभक्रीडा- .
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy