________________ हितीया सर्गः भूरयश्च ते स्तवाः ( क० धा० ) / अश्रान्तश्रुतिपाठपूतरसनाविर्भूताश्च ते भूरिस्तवाः ( क० धा० ), न जिह्मः अजिह्मः (न०) / ब्रह्मणो मुखानि (ष० त० ), तेषाम् ओघः ( ष० त० ) / अजिह्मश्वाऽसौ ब्रह्ममुखौधः (क० धा०) / विघ्नः सञ्जातः अस्याः सा विघ्निता, विघ्न + इतच्+टाप् / नवश्वाऽसौ स्वर्गः (क० धा०) / तस्य क्रिया (ष०त.)। अश्रान्तश्रुतिपाठपूतरसनाऽऽविर्भूतभूरिस्तवेषु अजिह्मः ( स० त०), स चाऽसौ ब्रह्ममुखौधः (क. धा० ), तेन विनिता (तृ० त०) / सा चाऽसौ नवस्वर्गक्रिया एव केलिः यस्य, तेन (बहु०)। गाधिसुतेन =गाधेः सुतः, तेन ( ष० त०) / सामिघटिता, 'सामि' इस सूत्रसे समास / “सामि त्वर्धे जुगुप्सिते" इत्यमरः / मुक्ता=मुल+क्त+टाप् / अनिलान्दोल:=अनिलस्य आन्दोलाः, तैः (ष० त०) / अखेलत्="खेल चलने" इस धातुसे लङ्+तिप् / सशरीर स्वर्ग जानेके लिए यज्ञका अनुष्ठान चाहनेवाले इक्ष्वाकुवंशमें उत्पन्न त्रिशङकु नामके राजाको वशिष्ठके प्रत्याख्यान करनेपर विश्वामित्रने यज्ञ कराया और उनको स्वर्ग में भिजवाया, तब इन्द्रने उनको नीचे गिरा दिया। तब क्रुद्ध होकर विश्वामित्रने नये स्वर्गकी सृष्टिका आरम्भ किया। तब ब्रह्माजीने उनकी स्तुति (प्रशंसा) कर उनको उस कर्मसे विरत किया, वाल्मीकिरामायणके इस कथानकके अनुसार यह वर्णन है / इस पद्यमें उत्प्रेक्षा अलङ्कार, ओज गुण और गौडी रीति तथा शार्दूलविक्रीडित छन्द है // 102 // यदतिविमलनीलवेश्मरश्मिभ्रमरितमाः शुचिवस्त्रवलिः / अलभत शमनस्वसुः शिशुत्वं दिवसकराऽङ्कतले चला ठन्ती // 10 // अन्वयः-यदतिविमलनीलवेश्मरश्मिभ्रमरितभाः शुचिवस्त्रवल्लिः दिवसकराऽङ्कतले चला लुठन्ती शमनस्वसुः शिशुत्वम् अलभत // 103 // 1 व्याख्या-यदतिविमलेनीलवेश्मरश्मिभ्रमरितभाः कुण्डिननगर्यतिनिर्मलेन्द्रनीलनिकेतनकिरणभ्रमरसदृशकान्तिः, शुचिवस्त्रवल्लि:-शुक्लवसनलता, शुक्ल. वस्त्रपताकेति भावः / दिवसकराऽङ्कतले सूर्योत्सङ्गप्रदेशे, चला=चञ्चला, लुठन्ती परिवर्तमाना सती, शमनस्वसुः यमभगिन्याः यमुनायाः / शिशुत्वं शंशवम्, बलभत=प्राप्तवती, बालयमुनेव शुशुभ इति भावः / बालिकाश्च पितुरुत्सङगे लुठन्तीति भावः // 103 // ____ अनुवाद - जिस कुण्डिननगरीके अत्यन्त निर्मल नीलमके भवनोंकी किरणोंसे भ्रमरके समान नीली कान्तिवाली सफेद वस्त्रकी पताकाने ( अपने पिता)