SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः अनुवाद-निर्मल पुष्परागरत्नोंसे निर्मित कुण्डिननगरीका राजप्रासाद, सूर्यकिरणोंसे अभिव्याप्त अतएव प्यासा होकर अपनी कान्तिवाली जीभके समान पताकाके चन्द्रमाका आस्वादन करता था // 10 // टिप्पणी-अमलपरागजम् = पद्मरागेभ्यो जातं पद्मरागजम्, पद्मराग+ जन्+डः / अमलं च तत् पद्मरागजम् (क० धा०)। यन्नृपसम-नृपस्य सम (10 त० ), यस्या नृपसन (10 त०)। अर्ककरः= अर्कस्य कराः, तेः (10 त० ) / श्रितं =श्रि+क्तः ( कर्ममें ) / पिपासु=पातुम् इच्छुः, पा+ सन्+उः / स्वरुचाक्वा रुक् यस्यां सा स्वरुक, तया (बहु०)। जिह्वानिया =जिह्वया सदृशी जिह्वानिभा, तया (तृ० त०)। लिलिहे = "लिह आस्वादने" धातुसे कर्ता में लिट् + त / इस पद्यमें पहलेके समान तद्गुण, प्रतीयमानो. स्प्रेक्षा और उपमा-इनका अङ्गाङ्गिभावसे सङ्कर है // 100. // . ' अमृतधुतिलक्ष्म पीतया मिलितं यद्वलभीपताकया। . बलयायितशेषशायिनः सखितामावित पीतवाससः // 101 // अन्वयः-पीतया यद्वलभीपताकया मिलितम् अमृतधुतिलक्ष्म वलयायितशेषशायिनः पीतनाससः सखिताम् आदित // 101 // - व्याल्या-पीतया=पीतवर्णया, यद्वलभीपताकया कुण्डिननगरीवैजयन्त्या, मिलितं-सङ्गतं, सामीप्यादिति शेषः / अमृतधुतिलक्ष्म चन्द्रलाञ्छनं, वल. यायितशेषशायिनः=मण्डलीभूताऽनन्तनागे शयनशालिनः, पीतवाससः पीताम्बरस्य, विष्णोरित्यर्थः / सखितांसादृश्यम्, आदित-अग्रहीत // 101 // मनुवाद-पीतवर्णवाली जिस कण्डिननगरीके ऊँचे गृहकी पताकासे संगत चन्द्रमाका कलङ्क, मण्डलाकार शेषनागमें सोनेवाले पीताम्बर (विष्णु ) के सादृश्यको ग्रहण करता था // 101 // टिप्पणी-पीतया="पीतो गोरो हरिद्राऽऽभ" इत्यमरः / यद्वलभीपताकया=यस्यां वलभी ( स० त०) / "वलभी चन्द्रशालायां गृहे सौधोर्ध्वबेश्मनि" इति रभसः / यद्वलभ्यां पताका, तया ( स० त०)। अमृतधुतिलक्ष्म = अमृतं द्युतिर्यस्य सः ( बहु० ) / अमृतातेलक्ष्म (ष० त०) / वलबायितशेषशायिनः = वलयवत् आचरितः वलयायितः, “वलय" शब्दके "कर्तुः अपसलोपश्च" इससे क्यङ् प्रत्यय होकर कर्तामें क्त प्रत्यय / वलयायितश्चाऽसौ सः (क० धा०) / वलयायितशेषे शेते तच्छील: वलयायितशेषशायी, अस्य, वलयायितशेष + शी+गिनि ( उपपद०)+इस् / पीतवाससः पीतं शासो यस्य स पीतवासाः, तस्य (बहु०)। सखिताम् = सख्युर्भावः
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy