________________ नैषधीयचरितं महाकाव्यम् अनुवाद-नितम्ब और कुचोंके भारकी गुरुतासे आकाशको अवलम्बन कर क्रीडा करनेके लिए असमर्थ बहुत-सी अप्सराएं स्वर्गसे आकर दमयन्तीकी सखियां होकर जिस कुण्डिननगरीमें रहती हैं क्या ? ऐसा मालूम होता था // 97 // टिप्पणी-जघनस्तनभारगौरवात् =जघनं च स्तनं च जघनस्तनं, 'द्वन्द्वश्व प्राणितूर्यसेनाऽङ्गानाम्' इस सूत्रसे प्राण्यङ्ग होनेसे समाहार द्वन्द्व / जघनस्तनस्य भारः (10 त०), गुरोर्भावः गौरवं, गुरु+अण् / जघनस्तनभारस्य गौरवं, तस्मात् (10 त०), हेतुमें पञ्चमी / आलम्ब्य=आङ्+लबि+क्त्वा ( ल्यप् ) / विहर्तुम् =वि+हन्+तुमुन् / अक्षमाः = न, क्षमा ( न० ) / शतं="विंशत्याद्याः सदैकत्वे संख्याः संख्येयसंख्ययोः" इत्यमरः / अवतीर्य== अव+त+क्त्वा ( ल्यप् ) / तत्सखीजनः= सखी चाऽसी जनः ( क० धा० ), "जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्" इससे जातिमें एकवचन, याम् "अध्यासत" अधि-उपसर्गपूर्वक आस धातुके योगमें "अधिशीङ्स्थाऽऽसां कर्म" इस सूत्रसे आधारकी कर्मता होनेसे द्वितीया। अध्यासत=अधि+शी + आस+ल+स / अप्सराओंके सदृश दमयन्तीकी सखियां उनकी सेवा करती थी, यह तात्पर्य है / इस पद्यमें उत्प्रेक्षा अलङ्कार है, "ध्रुवम्" यह पद उसका वाचक है / / 97 // स्थितिशालिसमस्तवर्णता न कथं चित्रमयी बिभर्तु या। स्वरभेवमुपेतु वा कथं कलिताऽनल्पमुखाऽऽरवा न वा // 18 // . अन्वयः-चित्रमयी या स्थितिशालिसमस्तवर्णतां कथं न बिभर्तु ? कलिताऽनल्पमुखाऽऽरवा या स्वरभेदं कथं वा न उपतु // 98 // व्याख्या-चित्रमयी आश्चर्यप्रचुरा आलेख्यप्रचुरा च, या=कुण्डिननगरी, स्थितिशालिसमस्तवर्णता मर्यादाशोभिसकल ब्राह्मणादिवर्णवाम् ( आश्चर्यप्रचुरापक्षे), मर्यादाशोभिसकलशुक्लादिवर्णताम् ( आलेख्यप्रचुरापक्षे ), कथंकेन प्रकारेण, न बिभर्तु = नो धारयतु, धारयत्येवेति भावः / एवं च कलिताऽनल्पमुखाऽऽरवा=प्राप्तबहुमुखशब्दा प्राप्तचतुर्मुखपञ्चमुखषण्मुखशब्दा च, या पुरी, स्वरभेदं ध्वनिनानात्वं (प्राप्तबहुमुखशब्दापक्षे), स्वर्गात् अभेदं (प्राप्तचतुर्मुखपञ्चमुखषण्मुखशब्दापक्षे), कथं वा=केन प्रकारेण वा, न उपैतुन प्राप्नोतु, उपेत्येवेति भावः // 98 // अनुवाद-प्रचुर आश्चर्यवाली और प्रचुर चित्रवाली जो कुण्डिननगरी मर्यादावाले ब्राह्मण आदि वर्णोसे युक्त और ठीक स्थानमें रहनेवाले शुक्ल-फष्ण