________________ द्वितीयः सर्गः वचनैः" इससे समास / शशिकान्तमयं प्रचुराः शशिकान्ता यस्मिन्, तम्, शशिकान्त+मयट् / यत्पथं = यस्याः पन्थाः, तम् ( 10 त०), "ऋक्यूरब्धःपथामानक्षे" इस सूत्रसे समासाऽन्त अ प्रत्यय / तपाऽऽगमेतपस्य आगमः, तस्मिन् ( 10 त०)। "निदाघ उष्णोपगम उष्ण उष्मागमस्तपः" इत्यमरः / कलितीवः- कलिरिव तीव्रः, (उपमानपूर्वपदकर्म०) / तपति स्म 'तप सन्तापे' धातुसे "स्म" उत्तरपदके रहते हुए भूतकालमें लट् / चन्द्रकान्तमणिसे निर्मित जिस कुण्डिनपुरीके मार्गको चन्द्रकी किरणोंके सम्पर्कसे उत्पन्न जलके कारण ठण्डा होनेसे ग्रीष्म ऋतुके आगमनमें भी धूप ताप नहीं करती थी, यह अभिप्राय है / इस पद्यमें भी ग्रीष्मके आगमन रूप कारणके रहने पर उसके कार्य तापकी उत्पत्ति न होनेसे विशेषोक्ति अलङ्कार है, उसमें चन्द्रकिरणके सम्पर्कसे चन्द्रकान्तके पिघलनेसे जलकी उक्ति होनेसे उक्तनिमित्ता है, 'कलितीव्रः' और 'नैषधशीलशीतलम्' दोनों उपमा अलङ्कार है, इस प्रकार उनकी संसृष्टि है। . परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरा। . फणिभाषितभाष्यफक्किका विषमा कुण्डलनामवापिता // 5 // अन्वयः-परिखावलयच्छलेन कुण्डलनाम् अवापिता परेषां ग्रहणस्य न गोचरा या विषमा फणिभाषितभाष्यफक्किका // 95 // व्याख्या-परिखावलयच्छलेन= खेयमण्डलव्याजेन, कुण्डलनाम् = मण्डलाकाररेखाम्, अवापिता=प्रापिता, अत एव, परेषांशत्रूणाम्, अन्येषां च, ग्रहगस्य-आक्रमणस्य च / न गोचरा=अविषया, या=कुण्डिननगरी, विषमा दुर्बोधा, फणिभाषितभाष्यफक्किका पतञ्जलिकथितमहाभाष्यकुण्डलावृतग्रन्थः, कुण्डिनपुरी पातञ्जलमहाभाष्यविनष्टग्रन्थभागसदृशी विषमा इति भावः / / 15 / / ___ अनुवाद-खाईके मण्डलके बहानेसे मण्डलाकार रेखाको प्राप्त करायी गयी शत्रुओंके आक्रमणके बाहर, जो कुण्डिननगरी दूसरेके ज्ञानका अविषय दुर्बोध, शेषनागसे कथित भाष्यकी फक्किका (विनष्ट ग्रन्थभाग) के सदृश थी // 15 // टिप्पणी-परिखावलयच्छलेन-परितः खाताः परिखाः, परि-उपसर्गपूर्वक "खनु अवदारणे" इस धातुसे "अन्येष्वपि दृश्यते" इस सूत्रसे ड प्रत्यय और टाप् "खेयं तु परिखा" इत्यमरः / परिखाणां वलयः (10 त० ), तस्य छलं, तेन (प० त०) / अवापिता= अव+आप् + णिच् + क्त+टाप् / फणिभाषितभाष्यफक्किकाफणा अस्याऽस्तीति फणी, "फणा" शब्दसे "प्रीयाविम्यन"