________________ नैषधीयचरितं महाकाव्यम् टिप्पणी-सकलाऽहम् =सकलं च तत् अहः, तम् ( क० धा० ), "राजाहासखिभ्यष्टच्" इस सूत्रसे समासाऽन्त टच् प्रत्यय, "रात्राऽहाहाः पुंसि" इस सूत्रसे पुंल्लिङ्गता "कालाऽध्वनोरत्यन्तसंयोगे" इस सूत्रसे द्वितीया / ज्वलनाऽऽहितोष्मणा=आहिता उष्मा (उष्णता) येन स आहितोष्मा (बहु० ), ज्वलनेन आहितोष्मा, तेन (तृ० त० ), रविकान्तमयेन=प्रचुरः रविकान्तो यस्मिन् सः, तेन, "रविकान्त" शब्दसे "तत्प्रकृतवचने मयट्" इस सूत्रसे मयट् प्रत्यय / गच्छतांगम+लट् ( शतृ )+आम् / पुरा नो दुनोति="पुरा" के योगमें "टुदु उपतापे" इस धातुसे "यावत्पुरानिपातयोर्लट्" इस सूत्रसे भूतकाल में लट् / कुण्डिननगरीमें सूर्यकान्तमणिकी कुट्टिम भूमिमें दिनभर सूर्यकी किरणोंके सम्पर्कसे उत्पन्न आगकी गर्मीकी शिशिरऋतुमें रातमें चलनेवाले मनुष्योंके चरणोंको जाड़ा नहीं सताता था, यह इस पद्यका तात्पर्य है / इस पद्यमें हिमरूप कारणके रहनेपर भी उसका कार्य पीडाकी उत्पत्ति न होनेसे विशेषोक्ति अलङ्कार है, वह ऊष्मा ( उष्णता ) की उक्ति होनेसे उक्तनिमित्ता है और समृद्धिविशिष्ट वस्तुका वर्णन होनेसे उदात्त अल खार भी है, इस प्रकार दोनोंका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है / / 93 / / विषुवीधितिजेन यत्पथं पयसा नंषधशीलशीतलम् / शशिकान्तमयं तपाऽऽगमे कलितीवस्तपति स्म नाऽऽतपः॥२४॥ __अन्वयः-विधुदीधितिजेन पयसा नैषधशीलशीतलं शशिकान्तमयं यत्पथं तपाऽऽगमे कलितीव्रः आतपः न तपति स्म / / 94 / / व्याख्या-विधुदीधितिजेनचन्द्रकिरणसम्पर्कोत्पन्नेन, पयसा=जलेन, . नैषधशीलशीतलं नलस्वभावसदृशशीतं, शशिकान्तमयं चन्द्रकान्तमणिनिर्मितं, यत्पथं कुण्डिननगरीमार्ग, कलितीव्रः=कलिसदृशतीक्ष्णः, आतपः सूर्यतापः, न तपति स्म न अतपत् // 94 // ___ अनुवाद-चन्द्रकिरणोंके सम्पर्कसे उत्पन्न जलसे नलके स्वभावके समान शीतल चन्द्रकान्त मणिसे बने हुए जिस कुण्डिनपुरीके मार्गको कलिके समान तीक्ष्ण धूप ताप नहीं करती थी। 94 // टिप्पणी-विधुदीधितिजेन=विधोः ( 10 त० ), तस्या जातं विधुदीधितिजं, तेन, विधुदीधिति+जन्+ड+टा / नैषधशीलशीतलं = निषधानाम् अयं नैषधः, निषध+अण् / नैषधस्य शीलं ( 10 त०)। "शीलं स्वभावे सद्वृत्ते" इत्यमरः / नैषधशीलम् इव शीतलम्, "उपमानानि सामान्य