________________ द्वितीयः सर्गः 85 एणमदः=कस्तूरीभिः, समंसह, तुलयन् =तोलयन्, पणिता=विक्रेता, कूजन्तम् अपि = गुञ्जन्तम् अपि, जनाऽऽरवैः=लोकशब्दैः, कलकलैरित्यर्थः / न अवत् = न ज्ञातवान्, शब्दोऽपीति शेषः / / 92 / / ___ अनुवाद-कुण्डिनपुरके बाजारमें सुगन्धके लोभसे निश्चय कृष्णवर्णवाले भ्रमरको कस्तूरियोंके साथ तौलता हुआ बिक्री करता हुआ व्यापारी शब्दके करनेपर भी लोगोंके शोरगुलोंसे नहीं जानता था // 92 // टिप्पणी-यदापणे ==यस्या आपणः, तस्मिन् ( 10 त० ) / सौरभलोभनिश्चलंसुरभेर्भावः सौरभं, सुरभि + अण् / सौरभस्य लोभः (10 त०), तेन निश्चलः, तम् ( तृ० त०)। मलीमसं='मल' शब्दके "ज्योत्स्नातमिस्रा." इत्यादि सूत्रसे ईमसच्प्रत्ययाऽन्त निपातन, “मलीमसं तु मलिनं कच्चरं मलदूषितम्" इत्यमरः / एणमदः=एणस्य मदाः, तैः (10 त०), "समम्" इस पदके योगमें तृतीया / तुलयन् ="तुल उन्माने" धातुसे णिच् प्रत्यय होकर लटके स्थानमें शत आदेश। संज्ञापूर्वक विधिसे लघूपधगुण नहीं हुआ। पणिता=पणत इति, पण+तृ+सु / कूजन्तं = कूज + लट् ( शतृ )+ अम् / जनाऽऽरवः=जनानाम् आरवाः, तैः (10 त०) / अवंद =अव+ इण्+लङ् + तिप् / इस पद्यमें प्रकृत भ्रमरको कृष्णवर्ण गुणसे अप्रकृत कस्तूरीसे तादात्म्यप्रतीति होनेसे "सामान्य" अलङ्कार है / उसका लक्षण है. "सामान्यं प्रकृतस्याऽन्यतादात्म्यं सदृशंर्गुणः / " सा० द० 10-116 // 12 // रविकान्तमयेन सेतुना सकलाऽहं ज्वलनाऽऽहितोमणा। शिशिरे निशि गच्छतां पुरा चरणौ यत्र दुनोति नो हिमम् // 3 // अन्वयः-यत्र सकलाऽहं ज्वलनाऽऽहितोष्मणा रविकान्तमयेन सेतुना गच्छतां चरणौ शिशिरे निशि हिमं पुरा नो दुनोति / / 93 // व्याख्या-यत्र-कुण्डिननगर्या, सकलाऽहं सम्पूर्ण दिवं (व्याप्य), ज्वलनाऽऽहितोष्मणा=अग्निजनिततापेन, रविकान्तमयेन- सूर्यकान्तमणिस्वरूपेण, सेतूना-आलिसदशमार्गेण, सूर्यकान्तकुट्रिमाऽध्वनेति भावः / गच्छतांसञ्चरतां जनानां, चरणो=पादी। शिशिरे शिशिरतो, निशि-रात्री, हिमतुहिनं, पुरा नो दुनोतिन अपीडयत् // 3 // अनुवाद-जिस कुण्डिननगरीमें दिनभर अग्निसे उत्पन्न तापवाले सूर्यकान्तमणिसे निबद्ध भूमिके मार्गसे चलनेवाले जनोंके चरणोंको शिशिर ऋतुमें भी रातको जाड़ा पीड़ित नहीं करता था // 93 / /