________________ मंषधीयचरितं महाकाव्यम् च तानि पण्यानि ( क० धा० ), तेषां वीथयः (10 त०), विलेपनाऽऽपणेषु कश्मीरजपण्यवीथयः ( स० त० ) / निरालयाः=निर्गत आलयो याभ्यस्ताः ( बहु० ) / अभुः="भा दीप्तौ" धातुसे लुङ् + झि। इस पद्यमें इव आदि शब्दोंके न होनेसे प्रतीयमानोत्प्रेक्षा और सूर्यकी रुचियोंका निरालयत्व कहनेसे विशेष अलङ्कार भी है / इस प्रकार दो अलङ्कारोंका अङ्गाङ्गिभाव होनेसे सङ्कर है / उसका यहाँपर लक्षण है-"यदाधेयमनाधारम् / " 10-73 // 9 // विततं वणिजाऽऽपणेऽखिलं पणितुं यत्र जनेन वीक्ष्यते। मुनिनेव मृकण्डुसूनुना जगतीवस्तु पुरोदरे हरेः // 61 // अन्वयः-यत्र वणिजा पणितुम् आपणे विततम् अखिलं जगतीवस्तु पुरा हरेः उदरे मृकण्डुसूनुना मुनिना इव जनेन वीक्ष्यते // 91 // व्याख्या-यत्र=कुण्डिननगयाँ, वणिजा=पण्याजीवेन, पणितुं व्यवहर्तुम, आपणे=निषद्यायां, विततं - प्रसारितम्, अखिलं = समस्तं, जगतीवस्तु-लोकपदार्थः, पुरा=पूर्वकाले, हरेः विष्णोः , उदरे-जठरे, मृकण्डुसूनुना= मार्कण्डे. येन, मुनिना इव=ऋषिणा इव, जनेन लोकेन, वीक्ष्यते = अवलोक्यते / ___ अनुवाद-जिस कुण्डिननगरीमें व्यापारीसे बेचनेके लिए दुकानमें फैलाये गये सम्पूर्ण लोकोंका पदार्थ, पूर्वकालमें विष्णुके उदर में मार्कण्डेय ऋषिके समान लोग देखा करते हैं / / 91 // टिप्पणी-वणिजा = "वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक्" इत्यमरः / पणितुंपण+तुमुन् / जगतीवस्तु=जगत्यां वस्तु ( स० त०)। मृकण्डुसूनुना=मृकण्डोः सूनुः, तेन (प० त०)। वीक्ष्यतेवि + ईश+लट् ( कर्ममें )+त / जैसे पूर्वकालमें मार्कण्डेय मुनिने भगवान् विष्णुके उदरमें लोकका समस्त पदार्थ देखा था, उसी तरह जिस कुण्डिननगरीकी दूकानमें लोग लोकके समस्त पदार्थ देखते हैं, यह तात्पर्य है / इस पद्यमें उपमा अलङ्कार सममेणमयंदापणे तलयन्सोरमलोभनिश्चलम् / पणिता न जनाऽऽरवरवैदपि कूजन्तमलि मलीमसम् // 12 // अन्वयः-यदापणे सौरभलोभनिश्चलं मलीमसम् अलिम् एणमदः समं तुलयन् पणिता कूजन्तम् अपि जनाऽऽरवैः न अवत् // 92 // व्याख्या-यदापणे कुण्डिननगरीनिषद्यायां, सौरभलोभनिश्चलं सौगन्ध्यलोलुपत्वस्थिरं, मलीमसं=मलिनं, कस्तूरीसवर्णमिति भावः / अलि भ्रमरम्,