________________ 82 नैषधीयचरितं महाकाव्यम् आपण एव अर्णव. ( रूपक० ), यस्या आपणाणवः ( ष० त०)। पटु=यह. क्रियाविशेषण है। दध्वान= "ध्वन शब्दे" धातुसे लिट् + तिप् ( णल् ). / इस पद्यमें समस्तवस्तुविषय साऽङ्गरूपक अलङ्कार है // 88 // यदगारघटाट्टकुट्टिमस्रवदिन्दूपलतुन्दिलापया / मुमुचे न पतिव्रतोचिती प्रतिचन्द्रोदयमभ्रगङ्गाया // 86 // अन्वयः- यदगारघटाट्टकुट्टिमस्रवदिन्दूपलतुन्दिलापया अभ्रगङ्गया प्रतिचन्द्रोदयं पतिव्रतीचिती न मुमुचे // 89 // व्याख्या-यदगारेत्यादि:० = कुण्डिननगरीगृहपङ्क्तिक्षोमनिबद्धभूमिस्यन्दमानचन्द्रकान्तमणीप्रवृद्धजलया, अभ्रगङ्गया मन्दाकिन्या, प्रतिचन्द्रोदयं चन्द्रोदयेचन्द्रोदये, पतिव्रतीचिती=सत्या औचित्यं, न मुमुचेन परित्यक्ता // 89 // अनुवाद-जिस कुण्डिननगरीके भवनोंकी अटारियोंकी निबद्धभमियोंमें पिघलनेवाले चन्द्रकान्त मणियोंसे बढ़े हुए जलसे युक्त आकाशगङ्गाने प्रत्येक चन्द्रोदयके अवसरमें पतिव्रताका औचित्य नहीं छोड़ा // 89 // - टिप्पणी-यदगारेत्यादिः० =अगाराणां घटाः (ष० त०), यस्याम् अगारघटाः ( स० त०), यदगारघटासु अट्टाः (स० त०), "स्यादट्टः क्षोममस्त्रियाम्" इत्यमरः / तेषां कुट्टिमाः "कुट्टिमोऽस्त्री निबद्धा भूः" इत्यमरः / इन्दोः उपला: (10 त० ), स्रवन्तश्च ते इन्दूपलाः ( क० धा० ) / यदगारघटाऽट्टकुट्टिमेषु स्रवदिन्दूपलाः (स० त०) / तुन्दिला आपः यस्याः सा तुन्दिलाऽपाः, "ऋक्पूरब्धःपथामानक्षे" इस सूत्रसे समासान्त अ प्रत्यय / "पिचण्डकुक्षी जठरोदरं तुन्दम्" इत्यमरः / तुन्दम् अस्याऽस्तीति तुन्दिलः, “तुन्द" शब्दसे "तुन्दादिभ्य इलच्च" इस सूत्रसे इलच् प्रत्यय होता है / यद्यपि "तुन्द" शब्दका अर्थ है उदर, बढे हुए उदरवाले ( तोंदवाले ) को तुन्दिल कहते हैं, तथापि यहाँपर "तुन्दिल" शब्दका लाक्षणिक अर्थ है बढ़ा हुआ। यदगारघटाट्टकुट्टिमस्रवदिन्दूपलः तुन्दिलापा, तया (तृ० त०)। अध्रगङ्गया अभ्रे गङ्गा, तया (स० त०)। "द्योदिवी द्वे स्त्रियामधं व्योमपुष्करमम्बरम्" इत्यमरः / प्रतिचन्द्रोदयं-चन्द्रस्य उदयः ( ष० त० ), चन्द्रोदये चन्द्रोदये इति, वीप्सामें अव्ययीभाव / पतिव्रतोचिती-पत्यो व्रतं ( नियमः) यस्याः सा पतिव्रता (व्यधि बहु०), "सुचरित्रा तु सती साध्वी पतिव्रता" इत्यमरः / उचितस्य भाव औचिती, "उचित" शब्द. से "गुणवचनब्राह्मणादिभ्यः कर्मणि च" इस सूत्रसे ष्यन् प्रत्यय / “षः प्रत्ययस्य' इससे 'ष' का और "हलस्तद्धितस्य" इससे 'य' का लोप तपा षिव होनेसे