________________ द्वितीया सर्गः अनुवाद-जो कुण्डिननगरी सूर्यकिरणके उदय और अस्तकालके मध्य समय में सूर्यकिरणके सम्पर्कसे जलनेवाले सूर्यकान्तके प्राकारसे उत्पन्न अग्नियोंसे घिरी जाती हुई बाणासुरकी नगरीकी श्रेष्ठताको धारण करती थी / / 87 // टिप्पणी-उदयं, लयम् = "अन्तरा" पदके योगमें "अन्तराऽन्तरेण युक्ते" इस सूत्रसे द्वितीया / ज्वलदर्कोपलवप्रजन्मभिः-अर्कस्य उपलाः (10 त०), ज्वलन्तश्च ते अर्कोपलाः ( क. धा० ), तेषां वप्रः (10 त०), ज्वलदर्कोपलवप्रात् जन्म येषां ते ज्वलदर्कोपलवप्रजन्मानः, तैः (व्यधिकरणबहु०) / बाणपुरीपराय॑तांबाणस्य पुरी (ष० त०), पराध्यस्य भावः परार्ध्यता, पराय + तल + टाप / “परार्ध्यामागहरप्राग्त्याऽग्रघाग्रीयमग्रियम्" इत्यमरः / बाणपुर्याः परायंता, ताम् (प० त• ) / अवहत् =वह +ल+तिप् / शिवभक्त बाणासुरकी नगरी शिवजीके अनुग्रहसे अग्निसे परिवेष्टित थी, ऐसी पुराणकी प्रसिद्धि है / इस पद्य में एककी परायंता दूसरी कैसे धारण करेगी, इस कारण वस्तु-सम्बन्धके सादृश्यका बोधन करनेसे निदर्शना अलङ्कार है // 87 // बहुकम्बुमणिराटिकागणनाटत्करकटोत्करः / हिमबालकयाऽच्छबालकः पटु बध्वान यदापणार्णवः // 88 // अन्वयः-बहुकम्बुमणिः वराटिकागणनाऽटत्करकटोत्करः हिमबालुकया अच्छवालुको यदापणार्णवः पटु दध्वान // 88 // / ____ व्याल्या-बहुकम्बुमणिः=अधिकश जरत्नयुक्तः, वराटिकागणनाऽटत्करकर्कटोत्करः कपर्दिकासंख्यानप्रचरत्पाणिकुलोरसमूहसम्पन्नः, एवं च हिमबालकया=कर्पूरेण, अच्छबालकः निर्मलसिकतः, यदापणाऽर्णवः=कुण्डिननगरीनिषद्यासमुद्रः, पटु= गम्भीरं यथा स्यात्तथा, दध्वान =ननाद // 88 // __ अनुवाद -बहुतसे शवों और रत्नोंसे युक्त, कौड़ियोंके गिननेमें चलनेवाले हस्तरूप कर्कटोंसे सम्पन्न और कर्पूरसे निर्मल बालवाला जिस कुण्डिननगरीका बाजाररूपी समुद्र गम्भीर शब्द करता था // 88 // टिप्पणी-बहुकम्बुमणिः= बहवः कम्बवो मणयो यस्मिन् सः ( बहु०।। वराटिकागणनाऽटकरकटोत्कर: वराटिकानां गणना (ष० त०), कर्कटानाम् उत्कराः (10 त०), करा एव कर्कटोत्कराः ( रूपक० ), 'अटन्तश्च ते करकर्कटोत्कराः (क० धा० ), वराटिकागणनायाम् अटत्करकर्कटोत्कराः ( स० त०)। हिमबालकया="घनसारश्चन्द्रसंज्ञः सिताऽम्रो हिमबालका" इत्यमरः / अच्छबालुक: अच्छा बालुका यस्मिन् सः (बह०) / यदापणार्णवः= 6 नं० दि.