________________ द्वितीयः सः / व्याख्या-पथिकाह्वानदसक्तुसौरभे-पान्थाह्वायकसक्तुसुगन्धे, प्रतिहट्टपथे प्रत्यापणमार्गे, घरट्टजात् गोधूमादिचूर्णापाषाणजन्यात्, यदुत्थितात्-कुण्डिननगर्युत्पन्नात्, कलहात=विवादात, जात इति शेषः, घर्घरस्वरः=निर्झरस्वरः, अधुना अपि= साम्प्रतम् अपि, घनान् = मेघान्, न उज्झति-न त्यजति / सर्वदा सर्वहट्टेषु घरट्टा मेघध्वानं कुर्वन्तीति भावः / / 85 // अनुवाद-पथिकोंको बुलानेवाले ( आकर्षण करनेवाले ) सत्तूके सौरभसे युक्त बाजारके मार्गमें चक्कियोंसे उत्पन्न जिस कुण्डिनपुरसे उठे हुए कलहसे घर्घर शब्द अब तक मेघको नहीं छोड़ रहा है. // 85 // टिप्पणी-पथिकाह्वानदसक्तुसौरभे= पन्थानं गच्छन्तीति पथिकाः, पथिन् शब्दसे “पथः कन्” इससे कन् प्रत्यय / पथिकानाम् माह्वानम् ( ष० त०), तत् ददातीति पथिकाह्वानदम्, पथिकाह्वान + दा+कः ( उपपद०)। सक्तूनां सौरभम् ( ष० त०.) / पथिकाह्वानदं सक्तुसौरभं यस्मिन्, तस्मिन् (बहु०) / प्रतिहट्टपथे हट्टस्य पन्थाः हट्टपथः ( ष० त० ), समासान्त अ प्रत्यय / हट्टपथं हट्टपथं प्रति प्रतिहट्टपथं, तस्मिन् ( यथा शब्दके वीप्सा अर्थमें अव्ययीभाव ) जात् =घरट्टात् जातः घरट्टजः, तस्माद, घरट्ट+जन् +ड ( उपपद०)+ हसि / यदुत्थितात् =यस्या उत्थितः, तस्मात् (10 त०)। घर्घरस्वरः= घरश्चासौ स्वरः (क० धा० ) / "घर्घर" यह अव्यक्ताऽनुकरण शब्द है। उज्झति = "उज्झी विवासे" धातुसे लट+तिप् / कुण्डिनपुरमें सब हाटोंमें चक्कियां मेघके समान शब्द करती रहती हैं, यह इस पद्यका तात्पर्य है। इस पछमें मेघों का चक्कियोंसे कलहका सम्बन्ध न होनेपर भी कलह-सम्बन्धकी उक्ति होनेसे अतिशयोक्ति और.घर्षर शब्दका कलहके हेतुके तौर उत्प्रेक्षणसे इवादि शब्दके अभावसे प्रतीयमानोत्प्रेक्षा है, इस प्रकार दो अलङ्कारों का सङ्कर है / / 85 // __ वरण: कनकस्य मानिनी दिवमङ्कादमराऽद्विरागताम् / धनरत्नकवाटपक्षतिः परिरम्याऽनुनयन्नुवास याम् // 86 // - अन्वयः-कनकस्य वरणः अमराऽद्रिः यां मानिनीम् अङ्कात् आगतां दिवं बनरत्नकवाटपक्षतिः ( सन् ) परिरभ्य अनुनयन् उवास / / 86 // व्याल्या-कनकस्य सुवर्णस्य, वरण:=प्राकार एव, अमराऽद्रिः-सुरपर्वतः, सुमेरुरित्यर्थः, यां-नगरीम् एव, मानिनी-कोपयुक्ताम्, अत एव अकाद=निजोत्सङ्गाद, आगताम् =आयातां, भूलोकमिति शेषः / दिवं