________________ द्वितीयः सर्गः 77 भवनका इन्दुमौलित्वके साथ सम्बन्ध न होनेपर भी सम्बन्धके कथन होनेसे अतिशयोक्ति अलवार है / / 82 // बहुरूपकशालमञ्जिकामुखचन्द्रेषु कलङ्करबः / यवनेककसौधकन्धराहरिभिः कुक्षिगतीकृता इव // 83 // अन्वयः-यदनेककसोधकन्धराहरिभिः बहुरूपशालभञ्जिकामुखचन्द्रेषु कलङ्करङ्कवः कुक्षिगतीकृता इव / / 83 // व्याख्या-यदनेककसोधकन्धराहरिभिः कुण्डिनपुरीबहुप्रासादमध्यभागस्थसिंहः, बहुरूपकशालभजिकामुखचन्द्रेषु अधिकसौन्दयंपाञ्चालिकाऽऽननसोमेषु, स्थिता इति शेषः / कलङ्करकवः = लाञ्छनमृगाः, कुक्षिगतीकृता इव भक्षिता ____अनुवाद-जिस कुण्डिनपुरी के प्रचुर प्रासादोंके मध्यभागमें निर्मित सिंहोंने अधिक सौन्दर्यवाली पुतलियोंके मुखचन्द्रोंमें स्थित कलङ्करूप मृगोंको मानों खा लिया है // 83 // टिप्पणी-यदनेककसौधकन्धराहरिभिः=अनेककानि च तानि सौधानि (क० धा० ), यस्मा अनेककसौधानि (10 त० ), तेषां कन्धराः (ष० त०), यहाँ "कन्धरा" पदसे मध्यभाग लक्षित होता है / यदनेककसोधकन्धरासु हरयः, तः ( स० त०)। "सिंहो मृगेन्द्रः पञ्चाऽऽस्यो हर्यक्षः केसरी हरिः" इत्यमरः / बहुरूपकशालभञ्जिकामुखचन्द्रेषु बहु रूपं ( सौन्दर्यम् ) यासां ता बहुरूपकाः (बहु०), "शेषाद्विभाषा" इस सूत्रसे समासान्त कप् प्रत्यय / बहुरूपकाश्च ताः शालभञ्जिकाः (क० धा० ), मुखानि एव चन्द्राः ( रूपक० ), बहुरूपकशालभञ्जिकानां मुखचन्द्राः, तेषु ( ष० त०) / कलङ्करकवः कलङ्कां एव रकवः ( रूपक० ) / "कृष्णसाररुरुन्यकुशम्बररोहिषाः" इत्यमरः / कुक्षिगतीकृताः=कुक्षि गताः (द्वि० त०), "पिचण्डकुक्षी जठरोदरं तुन्दम्" इत्यमरः / अकुक्षिगताः कुक्षिगता यथा सम्पद्यन्ते तथा कृताः कुक्षिगतीकृताः, कुक्षिगत+ वि++क्त+जस् / पुतलियोंके मुख चन्द्रके समान थे, चन्द्रमें कलङ्क होता सिहोंने खा लिया, इसीलिए नहीं दिखाई पड़ते हैं। पुतलियों के मुखचन्द्र निष्क गतीकृता इव" इस पदमें उत्प्रेक्षा है, इस प्रकार इनकी निरपेक्षरूपसे स्थिति होनेसे संसृष्टि है / / 83 //