________________ नैषधीयचरितं महाकाव्यम् सूत्रसे उसका लुक् / इस पद्यमें अन्य नगरियोंसे कुण्डिननगरीके आधिक्यके वर्णनसे व्यतिरेक अलङ्कार है / / 81 // दधदम्बुदनीलकण्ठतां वहदत्यच्छसुधौज्ज्वलं वपुः। कयमृच्छतु यत्र नाम न क्षितिभृन्मन्दिरमिन्दुमौलिताम् // 82 // अन्वयः-यत्र अम्बुदनीलकण्ठतां दधत् अत्यच्छसुधोज्ज्वलं वपुः वहत् क्षितिभृन्मन्दिरम्, इन्दुमौलितां कथं नाम न ऋच्छतु ? / / 82 // व्याल्या-यत्र यस्यां कुण्डिनपुर्याम्, अम्बुदनीलकण्ठतां = मेधर्नीलकण्ठता, दधत् =धारयत्, अत्यच्छसुधोज्ज्वलम् = अतिनिर्मललेपनद्रव्यनिर्मलं, वपुः शरीरं, वहत् = बिभ्रत्, क्षितिभृन्मन्दिरं राजभवनम्, इन्दुमौलितां= चन्द्रमण्डलपर्यन्तशिखरत्वं चन्द्रशेखरतां वा, कथं नाम=केन प्रकारेण, न ऋच्छतु= नो प्राप्नोतु // 82 // अनुवाद-जिस कुण्डिनपुरीमें मेघोंसे श्याम. कण्ठवाला अत्यन्त निर्मल चूनेसे उज्ज्वल शरीर धारण करनेवाला राजाका प्रसाद, शिरपर चन्द्रको धारण करनेवाले चन्द्रशेखर (शिव) के भावको क्यों नहीं प्राप्त करेगा? // 82 // टिप्पणी-अम्बुदनीलकण्ठताम् =अम्बु ददतीति अम्बुदाः, अम्बु+दा+क ( उपपद०)। नीलः कण्ठो यस्य सः ( बहु० ) / नीलकण्ठस्य भावो नील. कण्ठता, नीलकण्ठ + तल् +टाप् / अम्बुदैः नीलकण्ठता, ताम् (तृ. त०)। दधत् = दधातीति, धा+लट् + शतृ+सु, "उभे अभ्यस्तम्" इससे अभ्यस्तसंज्ञा होनेसे "नाऽभ्यस्ताच्छतुः" इससे नुम् आगमका निषेध / राजप्रासादकी चोटीके समीपमें मेघकी उपस्थितिसे नीलकण्ठके समान प्रासाद यह तात्पर्य है। अत्यच्छसुधोज्ज्वलम् =अत्यन्तम् अच्छा ( सुप्सुपा० ), सा चासो सुधा (क० धा० ), "सुधालेपोऽमृतं सुधा" इत्यमरः / अत्यच्छसुधया उज्ज्वलम् ( तृ० त० ) अत्यन्त निर्मल चूनेके लेपसे उज्ज्वल भवन / इन्दुमौलि(शिव ) के पक्षमें अत्यन्त निर्मल अमृतके समान उज्ज्वल यह तात्पर्य है / वहन =वहतीति, वह + लट्+शतृ / क्षितिभृन्मन्दिरं क्षितिं बिभर्तीति क्षितिभृत्, क्षिति+भृ+क्विप् (उपपद०)। क्षितिभृतः मन्दिरम् (ष० त०) / इन्दुमौलिताम् = इन्दुः मौली यस्य ( व्यधिकरणबहु० ), तस्य भावः तत्ता, ताम्, इन्दुमौलि+तल+टा+अम् / ऋच्छतु=ऋच्छ + लोट् +तिप् / इस पद्य से राजभवनकी मेघमण्डलपर्यन्त ऊँचाई व्यक्त होती है। इस पद्यमें राज