________________ 74 नैषधीयचरित महाकाव्यम् (क० धा० ), स्फुटं स्फुरत्प्रतिबिम्बम् ( सुप्सुपा० ) / परिखाकपटेन स्फुटस्फुरप्रतिबिम्बम् (तृ० त० ) / न अवलम्बितम् (न०), अनवलम्बितम् ( मध्ये अगृह्यमाणम् ) अम्बु यस्मिन् (बहु०)। प्रतिबिम्बमें पड़ा हुआ जल प्रतिबिम्बदेशमें प्रतीत नहीं होता है, चारों ओर प्रतीत होता है / परिखाकपटस्फुटस्फुरप्रतिबिम्बेन अनवलम्बिताम्बु, तस्मिन् (तृ० त०)। जलाशयोदरेजलानाम् आशयः (10 त०), तस्य उदरं, तस्मिन् (ष० त० ) / अनुबिम्बिता=अनुबिम्ब सञ्जातं यस्याः सा, अनुबिम्ब+ इत+टाप् / द्यौः- "सुरलोको द्योदिवी द्वे" इत्यमरः / विललास-वि+ लस+लिट् / इस पद्यमें कैतवाऽपहनुति और उत्प्रेक्षा इन दोनों की संसृष्टि है // 79 // व्रजते दिवि यद्गृहाऽऽवलीचलचेलाऽञ्चलदण्डताडनाः। व्यतरन्नरुणाय विश्रमं सृजते हेलिहयाऽऽलिकालनाम् // 8 // अन्वयः-यद्गृहाऽऽवलीचलचेलाञ्चलदण्डताडनाः दिवि व्रजते हेलिहयाऽऽलिकालनां सृजते अरुणाय विश्रमं व्यतरन् / / 80 // __व्याख्या-यद्गृहाऽऽवलीचलचेलाऽञ्चलदण्डताडनाः = कुण्डिनभवनपङ्क्तिचञ्चलपताकाऽनप्रतोदाघाताः, दिवि=आकाशे, वजते=गच्छते, हेलिहयाऽऽलिकालना=सूर्याऽश्वपङ्क्तिप्रेरणां, सृजते=कुर्वते, अरुणाय = सूर्यसारथये, विश्रम-विश्रान्ति, व्यतरन् अददुः / / 80 // अनुवाद-जिस कुण्डिनपुरीके भवनोंमें चञ्चल पताकाके अग्रभागके दण्डोंके विश्रोम देते थे / / 80 // टिप्पणी-यगृहावलीचलचेलाऽञ्चलदण्डताडनाः= गृहाणाम् आवल्यः (ष० त०), यस्यां गृहावल्यः ( स० त०), चेलानाम् अञ्चलाः (10 त०), "वस्त्रमाच्छादनं वासश्चेलं वसनमंशुकम्" इत्यमरः / चलाश्च ते चेलाऽञ्चलाः (क० धा० ), चलचेलाऽञ्चला एव दण्डाः ( रूपक० ), चलचेलाऽञ्चलदण्डः ताडनाः (तृ० त०)। यद्गृहाऽऽवलीषु चलचेलाऽञ्चलदण्डताडना ( स० त०), वह कर्तृपद है / व्रजतेव्रज+ लट् (शतृ)+के। हेलिहयाऽऽलिकालनाम् = हेलेहयाः ( ष० त० ), "हेलिरालिङ्गने रवी" इति यादवः / हेलिहयानाम् आलिः (10 त० ), तस्याः कालना, ताम् (10 त० ) / सृजते सृज + लट् ( शतृ )+ / विश्रमं विश्रमणं विश्रमः, तम्, वि-उपसर्गपूर्वक-श्रम धातुसे