________________ मैषधीयचरितं महाकाव्यम् - अनुवाद-जिस कुण्डिनपुरीमें सुन्दरियोंके स्नानसे फैले हुए कुङ्कुमोंसे भीतर सुगन्धित होनेवाली बावली सपत्नीके कुकुमके सम्पर्कयुक्त पतिको देखकर हठ करनेवाली अभिमानिनी नायिकाके समान रातके बीतने पर भी प्रसन्न ( बावलीके पक्षमें निर्मल, नायिकाके पक्षमें प्रसादयुक्त ) नहीं हुई // 77 // टिप्पणी-सुदतीजनमज्जनापितः शोभना दन्ता यासां ता सुदत्यः(बहु०), "वयसि दन्तस्य दत" इस सत्रसे दन्तके स्थानमें "दत" आदेश और स्त्रीत्वविवक्षामें "उगितश्च" इस सूत्रसे डीप / सुदत्यश्च ते जनाः (क० धा० ), तेषां मज्जनं ( ष० त०), तेन अर्पितानि, तैः (तृ० त० ) / कषायिताऽऽशया कषायित आशयः ( अभ्यन्तरभागः, अन्तःकरणं वा ) यस्याः सा / वापिका"वापी तु दीपिका" इत्यमरः / ग्रहिला=ग्रहः अस्ति यस्याः सा, 'ग्रह' शब्दसे "लोमादिपामादिपिच्छादिभ्यः शनेलचः" इस सूत्रसे इलच और स्त्रीत्वविवक्षा. में टाप् / मानिनी प्रशस्तो मानः अस्या अस्तीति, माने+ इनि=डीप् / "स्त्रीणामीकृितः कोपो मानोऽन्यासङ्गिनि प्रिये / " प्रियके अन्य स्त्रीके संसर्गसे स्त्रियोंको जो ईर्ष्यासे उत्पन्न कोप है, उसे "मान" कहते हैं। निशा 'निशा' शब्दका "पद्दनोमास् हृनिशन्" इत्यादि सूत्रसे निश् आदेश, टा विभक्ति / प्रससाद-प्र+सद् + लिट् + तिम् / इस पद्यमें पूर्णोपमा मलङ्कार है / / 77 // क्षणनीरवया यया निशि श्रितवप्रावलियोगपट्टया।. . . मणिवेश्ममयं स्म निर्मलं किमपि ज्योतिरबाह्यमीक्ष्यते // 78 // अन्वयः-निशि क्षणनीरवया श्रितवप्रावलियोगपट्टया यया मणिवेश्ममयं निर्मलम् अबाह्य ज्योतिः ईक्ष्यते / / 78 // . व्याख्या-निशि - रात्री, अर्धरात्र इति भावः / क्षणनीरवया=अल्पकालं निःशब्दया, नगरीपक्षे जनानां सुप्तत्वात्, योगिनीपक्षे ध्याननिश्चलत्वादिति तात्पर्यम् / श्रितवप्रावलियोगपट्टया-आश्रितयोगवस्त्रसदृशप्राकारपङ्क्तया, पया=नगर्या, मणिवेश्ममयंस्फटिकभवनस्वरूपं, निर्मलं-शुभ्रम्, अविद्यादिदोषरहितं च, अबाह्यम् = अन्तर्वति, किमपि= अवाङ्मनसंगोचरं, ज्योतिः -तेजः, आत्मप्रकाशश्च, ईक्ष्यते स्म = दृश्यते स्म, "इज्यते स्म" इति पाठे पूज्यते स्मेत्यर्थः // 78 // अनुवाद-आधीरात में कुछ समय निःशब्द होकर योगवस्त्र के समान प्राकारपङ्क्तिको धारण कर जो कुण्डिनपुरी, योगिनीके समान स्फटिकमणियोंके