SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्ग: अनुवाद-सफेद प्रकाशमान रत्नों (स्फटिकों ) से बने हुए, जिनके निकट आकाश और पृथिवी प्रकाशमान हैं, कुण्डिनपुरीके ऐसे गृहोमें रातमें सब तिथियों के पास एकमात्र पूर्णिमा तिथि अतिथि होती हुई उपस्थित होती थी // 76 / / ___टिप्पणी-सितदीप्रमणिप्रकल्पिते=दीपनशीला दीप्राः "दीपी दीप्तो" धातु से "नमिकम्पिस्म्यजसकहिंसदीपो रः" इस सूत्रसे र प्रत्यय / सिताश्च ते दीप्राः (क० धा० ), सितदीप्राश्च ते मणयः ( क० धा० ), तैः प्रकल्पितम् (तृ. त०), तस्मिन् / “यदगारे" इस पदका विशेषण / हसदङ्करोदसि-हसन् अङ्क ( मध्यभागः ) ययोस्ते ( बहु० ), हसदके रोदस्यो ( द्यावापृथिव्यो ) यस्य तत् हसदङ्करोदः, तस्मिन् ( बहु० ), यदगारे यस्याः ( कुण्डिनपुर्याः) अगारं, तस्मिन् (ष० त०)। "अगारे" यह जातिमें एकवचन है / तिथीन् = "तिथयोर्द्वयोः" इत्यमरः / एकिका=एका एव, "एक" शब्दसे "एकदाकिनिच्चाऽसहाये" इस सूत्रसे स्वार्थमें कप्रत्यय / अतिथिः= "स्युरावेशिकरागन्तुरतिथि| गृहागते" इत्यमरः / उपतस्थे = उप-उपसर्गपूर्वक 'स्था' धातृसे "उपाद् देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम्" इससे सङ्गतिकरणमें आत्मनेपद होकर लिट् +त। इस पद्यमें कुण्डिनपुरीमें स्फटिकके भवनों की कान्तिसे नित्य चन्द्रमाका योग होनेसे सभी रात्रियां पूर्णिमाके समान थीं, इस प्रकार भेद होनेपर भी अभेदकी उक्तिसे अतिशयोक्ति अलङ्कार है // 76 // सुदतीजनमज्जनापितघुसृर्णयंत्र कषायिताऽऽशया। न निशाऽखिलयाऽपि वापिका प्रससाद अहिलेव मानिनी // 7 // अन्वय:-यत्र सुदतीजनमज्जनाऽपितैः घुसृणः कषायिताऽऽशया वापिका पहिला मानिनी इव अखिलया निशा अपि न प्रससाद / / 77 // - व्याल्या-यत्र = यस्यां नगर्या, सुदतीजनमज्जनाऽपितः=सुन्दरीलोकस्नानवितीर्णः, घुसृणः कुकुमैः, कषायिताऽऽशया-सुमन्धिताऽभ्यन्तरभागा, कलुषिताऽन्तःकरणा च, वापिका=दीर्घिका, महिला-निर्बन्धयुक्ता, मानिनी इव=मानवती नायिका इव, अखिलया - सकलया, निशा अपि-राश्या अपि, रात्र्याः सर्वभागेषु व्यतीतेष्वपीति भावः। न प्रससाद=प्रसन्ना नाऽभूत् / कुण्डिनपुर्या सुन्दरीणां स्नानेन तत्कुचापितकुङ्कुमरजिता वापिका सपत्नीहुचकुदकुमसम्पर्कयुक्तं नायकं दृष्ट्वा निर्बन्धवती नायिका इव रात्री व्यतीतामामपि न प्रससाद, वापि निर्मला नाभूत् नायिका च प्रसन्नमानसा नाऽभूदिति भावः // 77 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy