SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 7. मंषधीयचरितं महाकाव्यम् अनुवाद-जिस कुण्डिनपुरीमें अन्धकार, सूर्यके भयसे राजा भीमके इन्द्रनील मणियोंसे बने हुए भवनोंके बहानेसे भवनके भीतर रहकर दिनमें भी टिप्पणी-भास्वतः=भासः सन्ति यस्य स भास्वान्, तस्मात्, 'भास' शब्दसे 'तदस्यास्त्यस्मिन्निति मतुप्' इस सूत्रसे 'मतुप्' और 'तसो मत्वर्थे' इस सूत्रसे भसंज्ञा होनेसे पदकार्य रुत्वका अभाव / "भीत्रार्थानां भयहेतुः" इससे अपादानसंज्ञा होनेसे पञ्चमी। नृपनीलमणीगृहत्विषां नीलाश्च ता मणयः (क० धा० ) / 'रत्नं मणियोः' इत्यमरः / 'मणि' शब्दसे 'कृदिकारादक्तिनः' इससे ङीष् होकर 'मणी' शब्द बनता है। नीलमणीनां गृहाः (10 त० ) / नृपस्य नीलमणीगृहाः (ष० त०), तेषां त्विषः, तासाम् (10 त०)। उपधेः='कपटोऽस्त्री व्याजदम्भोपधयश्छमकतवे' इत्यमरः। शरणाप्तं= शरणम् ( गृहं रक्षितारं वा ) आप्तम्, 'द्वितीया श्रिताऽतीतपतितगताऽत्यस्त. प्राप्तापन्नः' इससे द्वि० त० / 'शरणं गृहरक्षित्रोः' इत्यमरः / असदावृत्तिः-न संती असती ( नन्० ), असती आवृत्तिर्यस्य तत् ( बहु० ) / उदयत्तमम् = उदेतीति उदयत्, उद् + इण्+लट् ( शतृ ) / अतिशयेन उदयत् उदयत्तमम्, उदयत्+तमप्। उवास=वस् + लिट् + तिप् / "लिटयभ्यासस्योभयेषाम्" इससे अभ्यासका संप्रसारण / इस पद्यमें अन्धकारमें कार्यके द्वारा शरणार्थीजनके व्यवहारका समारोप होनेसे समासोक्ति और उदात्त अलङ्कार है, दोनोंकी संसृष्टि है / / 75 // सितवीप्रमणिप्रकल्पिते यवगारे हसबरोदसि / निखिलानिशि पूर्णिमा तिथीनुपतस्थेऽतिथिरेकिका तिथिः // 76 // अन्वयः-सितदीप्रमणिप्रकल्पिते हसदरोदसि यदगारे निशि निखिलान्द तिथीन् एकिका पूर्णिमा तिथिः अतिथिः ( सती ) उपतस्थे // 76 // ___व्याख्या-सितदीप्रमणिप्रकल्पिते शुक्लदीपनशीलरत्ननिर्मिते, हसदक रोदसि प्रकाशमाननिकटद्यावापृथिविके, यदगारे-कुण्डिनगृहे, निशिरात्री, निखिलान् =समस्तान्, तिथीन् प्रतिपत्प्रभृतीन, एकिका एकाकिनी, एकैवेति भावः / पूर्णिमा=पौर्णमासी, तिथि: राकेति भावः, अतिथिः=आगन्तुका सती, उपतस्थे उपस्थिता, सङ्गतेति भावः / स्फटिकरत्ननिर्मितकुण्डिनभवनानां शुक्लवर्णर्यावापृथिव्यो रात्रावपि प्रकाशमाने आस्ताम्, ततश्च सर्वा अपि तिथयः पूर्णिमातुल्या जाता इति तात्पर्यम् // 76 // ..
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy