SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः 67 ( बहु० ) / पृथुवेगेन द्रुतमुक्तदृक्पथः ( तृ० त० ) / ददृशे दृश् + लिट् +त ( कर्ममें ) / इस पद्यमें दर्शनाऽभावके प्रति पृथु आदि पदके अर्थकी हेतुतासे पदाऽर्थहेतुक काव्यलिङ्ग अलङ्कार है / / 71 // न वनं पथि शिश्रियेऽमुना क्वचिवप्युच्चतरचारतम् / न सगोत्रजमन्ववादि वा गतिवेगप्रसरचारतम् // 72 // . अन्वयः-गतिवेगप्रसरद्रुचा अमुना पथि क्वचित् अपि उच्चतरदुचारुतं बनं न शिश्रिये, सगोत्रजं रुतं वा न अन्ववादि / 72 / / - व्याख्या-गतिवेगप्रसरगुवा=गमनजवप्रसर्फत्कान्तिना, अमुना-हंसेन, पथि=मार्गे, क्वचित् अपि=कुत्रचित् अपि, उच्चतरदुचारुतम् - उन्नततरवृक्षसौन्दर्य, वनं =काननं, न शिश्रियेन आश्रितम् / तथा सगोत्रजं= बन्धुजन्यं, रुतं वा कूजितं वा, न अन्ववादिन अनूदितं, नलेन राजकार्य स्वरया मध्येमार्ग श्रमाऽपनयनाऽर्थं वनं नाश्रितं, तथैव बन्धुसम्भाषणादिकं च नो विहितमिति भावः // 72 // अनुवाद-गमनके वेगसे फैलनेवाली कान्तिवाले हंसने मार्गमें कहीं भी रक्षोंके उन्नत सौन्दर्यसे सम्पन्न किसी वनका आश्रय नहीं लिया और न अपने बन्धु हंसोंके कूजितका उत्तर ही दिया // 72 // . टिप्पणी-गतिवेगप्रसरचा=गतेर्वेगः (10 त०) / प्रसरन्ती रुक् यस्य स 'प्रसरद्रुक्' (बहु०) / गतिवेगेन प्रसरद्रुक्, तेन (तृ० त०) / उच्चतरदुचारुतम् - अतिशयेन उच्चा उच्चतरा, उच्च+तरप्+जस् / उच्चतराश्च से द्रवः ( क० धा० ), चारो वः चारुता, चारु+तल् +टाप् / उच्चतरदूणां पारता यस्मिस्तत् ( व्यधिकरणबहु०)। "पलाशी द्रुमाऽगमाः" इत्यमरः / शिश्रिये="श्रिन सेवायाम्" धोतुसे कर्ममें लिट् +त / सगोत्र=समानं गोत्रं (कुलं) येषां ते सगोत्राः ( बहु० ), "ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु" इस सूत्रसे 'समान' के स्थानमें "स" भाव / “गोत्रं माम्न्यचले कुले” इति कोशः। “सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः" इत्यमरः / सगोत्रेभ्यो जातं, सगोत्र+जन् ++सु। रुतं="तिरश्नां वाशितं रुतम्" इत्यमरः / 'अन्ववादि=अनु-उपसर्गपूर्वक 'वद'-धातुसे लुङ (कर्ममें)। नलके कार्यको शीघ्र सम्पन्न करनेके लिए हंसने मार्गमें श्रम हटानेके लिए न किसी वनमें मुकाम किया और न अपने बन्धुओंके साथ संभाषण
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy