SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ नषधीयचरितं महाकाव्यम् अनुवाव-वेगसे 'साम्' ऐसा शब्द करनेवाले पक्षियोंके मार्गमें स्थित उस हंसको बाजके आक्रमणकी शङ्का करनेवाले अतएव झुकते हुए नीचे रहनेवाले पक्षियोंने शीघ्रतासे एक ही नेत्रसे ऊपर देखा // 70 // टिप्पणी-स्यदसाङ्कारिपतत्रिपद्धतिः= सां करोतीति साङ्कारिणी, सां+ कृ+णिनि+ङीप् + सु। पतत्त्रिणां पद्धतिः (10 त०), साङ्कारिणी पतत्रिपद्धतिः यस्य सः ( बहु० ) / स्यदेन साङ्कारिपतत्रिपद्धतिः (तृ० त०)। श्येननिपातशतिभिः = श्येनस्य निपातः (10 त०), 'पत्त्री श्येन' इत्यमरः / श्येननिपातं शङ्कन्ते तच्छीलाः, तैः, श्येननिपात+शकि + णिनि ( उपपद०)+ भिस् / विनमद्भिः विनमन्तीति विनमन्तः, तैः, वि +नम+लट् ( शतृ )+ भिस् / निरैक्षि=निर+ईश+लुङ् ( कर्ममें ), इस पद्यमें पक्षिस्वभावका वर्णन होनेसे स्वभावोक्ति अलङ्कार है // 70 // ददृशे न जनेन यन्त्रसौ भुवि तच्छायमवेक्ष्य तत्क्षणात् / दिवि विक्षु वितीर्णचक्षुषा पृथुवेगतमुक्तदृक्पयः // 71 // * अन्वयः-यन् असो भुवि तच्छायम् अवेक्ष्य तत्क्षणात् दिवि दिक्षु च वितीर्णबक्षुषा जनेन पृथुवेगद्रुतमुक्तद्रुक्पथः ( सन् ) न ददृशे // 71 // व्याख्या-यन् गच्छन्, असो हंसः, भुवि भूमौ, तच्छायं तस्य छायाम् (प्रतिबिम्बम् ), अवेक्ष्यदृष्ट्वा, तत्क्षणात्-तस्मिन्नेव क्षणे, दिविमाकाशे, दिक्षु दिशासु, च वितीर्णचक्षुषा=दत्तदृष्टिना, जनेन लोकेन,भूतल. स्थितेनेति शेषः / पृथुवेगद्रुतमुक्तदृक्पथः=महाजवशीघ्रत्यक्तदृष्टिमार्गः सन्, न ददृशे नो दृष्टः, अल्पक्षणेनैव हंसो नेत्रमार्गमतिक्रान्त इति भावः / / 71 // अनुवाद-जाते हुए हंसके जमीनपर उसकी छायाको देखकर, उसी माणमें आकाशमें और दिशाओंमें दृष्टिपात करनेवाले मर्नुष्यने बड़े वेगसे नेत्रमार्गको पार करनेसे उसे नहीं देखा // 71 // टिप्पणी-यन् =एतीति, "इण् गतो" धातुसे लट् ( शतृ )+सु / तच्छायं तस्य छाया तच्छायं, तत् (10 त० )"विभाषा सेनासुराच्छायाशालानिशानाम्" इसमें नपुंसकलिङ्ग हुआ है। अवेक्ष्य =अव+ ईक्ष + क्त्वा (ल्यप् ) / तत्क्षणात् =स चाऽसौ क्षणः, तस्मात् (क० धा०) / वितीर्णचक्षुषा= वितीर्णे चक्षुषी येन सः, तेन (बहु०)। पृथुवेगद्रुतमुक्तदृक्पथः पृथुश्चाऽसौ वेगः (क० धा), द्रुतं मुक्तः ( सुप्सुपा० ), दृशोः पन्था दृक्पथः ( 10 त०), "ऋक्पूरब्धः पथामानक्षे" इससे समासान्त अप्रत्यय / द्रुतमुक्तो दृक्पथो येन सः
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy